________________
१३८
मायाधम्मकहाओ
१२५.
फलग-सेज्जा-संथारए पमत्ताणं ० विहरित्तए। तं सेयं खलु मे कल्लं मंड्यं रायं आपुच्छित्ता पाडिहारियं पीढ-फलग-सेज्जा-संथारगं पच्चप्पिणित्ता पंथएणं अणगारेणं सद्धि बहिया अब्भुज्जएणं जणवयविहारेणं विहरित्तए – एवं संपेहेइ, संपेहेत्ता कल्लं' •मंडुयं रायं प्रापुच्छित्ता पाडिहारियं पीढ-फलग-सेज्जासंथारगं पच्चप्पिणित्ता पंथएणं अणगारेणं सद्धि बहिया अब्भुज्जएणं जणवयविहारेणं' विहरइ॥ एवामेव समणाउसो ! जे निगंथे वा निग्गंथी वा ओसन्ने •प्रोसन्नविहारी, पासत्थे पासत्थविहारी कुसीले कुसीलविहारी पमत्ते पमत्तविहारी संसत्ते संसत्तविहारी उउबद्ध-पीढ-फलग-सेज्जा °-संथारए पमत्ते विहरइ, से गं इहलोए चेव वहूर्ण समणाणं वहूर्ण समणीणं बहूणं सावयाणं बहूणं सावियाण य हीलणिज्जे निंदणिज्जे खिसणिज्जे गरहणिज्जे परिभवणिज्जे, परलोए वि य णं प्रागच्छइ बहूणि दंडणाणि' य अणादियं च णं अणवयग्गं
दीहमद्धं चाउरंत-संसार कंतारं भुज्जो-भुज्जो अणुपरियट्टिरसइ ।। १२६. तए णं ते पंथगवज्जा पंच अणगारसया इमीसे कहाए लट्ठा समाणा अण्णमण्णं
सद्दावेति, सद्दावेत्ता एवं वयासी ---एवं खलु देवाणुप्पिया ! सेलए रायरिसी पंथएणं' 'अणगारेणं सद्धि बहिया अब्भुज्जएणं जणवयविहारेण ° विहरइ । तं सेयं खल देवाणप्पिया! अम्हं सेलग रायरिसिं उवसंपज्जित्ता णं विहरित्तए
एवं संपेहेंति, संपेहेत्ता सेलगं रायरिसि उवसंपज्जित्ता गं विहरति ।। १२७. तए णं से सेलए रायरिसी पंथगपामोक्खा पंच अणगारसया •जेणेव पुंडरीए
पव्वए तेणेव उवागच्छंति, उवागच्छित्ता पुंडरीयं पव्वयं सणिय-सणियं दुरुहंति, दुरुहित्ता मेघघणसन्निगासं देवसन्निवायं पुढविसिलापट्टयं पडिलेहंति, पडिलेहित्ता जावसंलेहणा-झूसणा-झूसिया भत्तपाण-पडियाइक्खिया पाओवगमणंणुवन्ना॥
१. अब्भूज्जएर्ण जाव (क, ख, ग, घ); अत्र
जाव पदं अनावश्यक प्रतिभाति । ११५११८ सूत्रे संक्षिप्तपाठः आसीत् तत्र 'जाव' पदस्योपयोगित्वम्, किन्तु नात्र । २. स० पा०-कल्ल जाव विहरइ । ३. जाव (क, ग, घ); अत्र लिपिदोषेण 'जे'
पदस्य स्थाने 'जाव' इति पदं जातम् । ४. सं० पा०-ओसन्ने जाव संथारए।
५. सं० पा०-हीलणिज्जे संसारो भाणियब्वो। ६. पू०-ना० ११३।२४ । ७. सं० पा०---पथएणं जाव विहरई । ८. सं० पा०-पंच अणगारसया बहणि वासाणि
सामण्णपरियागं पाउणित्ता जेणेव पुंडरीए पन्वए तेणेव उवागच्छति जहेव थाणच्वापुत्ते
तहेव सिद्धा। ६. ना० १११०२०६।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org