________________
उत्थं अज्झणं (कुम्मै )
१०५
११. तए णं ते पावसियालगा जेणेव ते कुम्मगा तेणेव उवागच्छंति, उवागच्छित्ता ते कुम्म सव समता उवत्र्त्तेति परियत्र्त्तेति प्रासारति संसारेति वालेंति घट्टेति फंदेति खोभेति नहेहि प्रालुपति दंतेहि य अक्खोडेंति, नो वेव णं संचाएंति तेसि कुम्मगाणं सरीरस्स किंचि' आवाह वा 'वाबाहं वा" उप्पाइत्तए छविच्छेयं वा करेत्तए ||
१२. तए णं ते पावसियालगा ते कुम्मए दोच्चपि तच्चपि सव्वम्रो समंता उब्वत्तंति' • परियतेति आसारेति संसारेति चालेंति घट्टेति फंदेति खोति नहिं श्रपंति दंतेहिय अक्खोडेंति, नो चेव णं संचाएंति तेसि कुम्मगाणं सरीरस्स किंचि प्रवाहं वा वाबाहं वा उप्पाइत्तए छविच्छेयं वा करेत्तए, ताहे संता तंता परितंता निव्विण्णा समाणा सगियं सणियं पच्चोसक्कंति, एगंतमवक्कमंति, निच्चला निप्फंदा तुसिणीया संचिट्ठति ॥
अगुत्त-कुम्मस्स मच्च-पदं
१३. तए गं एगे कुम्मए ते पावसियालए चिरगए दूरंगए जाणित्ता सनियं-सणियं एग पायं निच्छुभइ ||
१४. तए णं ते पावसियालगा तेणं कुम्मएणं सणियं सणियं एवं पायं नीणिय पासंति, पासिता सिग्घं तुरियं चवलं चंडं जइण वेगिय' जेणेव से कुम्भए तेव उवागच्छंति, उवागच्छित्ता तस्स णं कुम्मगस्स तं पायं नखेहि श्रालुपंति दंतेहि अक्खोडेंति, तम्रो पच्छा मंसं च सोणियं च ग्रहारेति, ग्राहारेत्ता तं कुम्मगं सव्वश्रो समंता उव्वत्तेति जाव' नो चेव णं संचाएंति' 'तस्स कुम्मगस्स सरीरस्स किंचि प्रवाहं वा वाबाहं वा उप्पाइत्तए छविच्छेयं वा करेत्तए ॥ १५. तए णं ते पावसियालगा तं कुम्मयं दोच्चपि तच्चपि सव्वग्रो समता उव्वत्तति परियत्तेति श्रासारेति संसारेति चालेति घट्टेति फंदति खोभति नहेहि आलुपति दंतेहिय ग्रक्खोडेंति, नो चेवणं संचाएंति तस्स कुम्भगस्स सरीरस्स किंचि आवाह वा वावाहं वा उप्पाइत्तए छविच्छेयं वा करेत्तए, ताहे संता तंता
१. कुम्मना (क, ख, ग, घ ); अग्रिमसूत्रे 'ते कुम्मए' इति पाठोस्ति, अत्रापि तथैव युज्यते ।
२. X ( ग, घ ) ।
३. X ( क ) ।
४. सं० पा० उव्वत्तेंति जाव नो चेव णं
संचाएंति करेत्तए ।
Jain Education International
५.
६. तत्थ ( ख, ग, घ ) ।
७. वेगितं ( ख ) 1
८. ना० १।४।११।
६. सं० पा० - संचाएंति करेत्तए । ताहे दोच्चपि श्रवक्कमति ।
एगंते अवक्कमति (क) 1
For Private & Personal Use Only
www.jainelibrary.org