________________
१०४
entertai
५. तस्स णं मयंगती रद्दहस्स अदूरसामंते, एत्थ णं महं एगे' मालुयाकच्छए होत्था -- वष्णो ॥
पावसियालग-पद
६. तत्थ णं दुवे पावसियालगा परिवर्तति - पावा चंडा रुद्दा तल्लिच्छा साहसिया लोहिपाणी श्रामिसत्थी आमिसाहारा मिसप्पिया प्रमिसलोला आमिसं गमाणा रत्तिवियालचारिणो दिया पच्छन्नं या विचिट्ठति ॥
कुम्भ-पदं
७. तए णं ताओ मयंगतीर हाम्रो प्रष्णया कयाई सूरियस चिरत्थमियंसि लुलियाए सभाए पविरलमाणुसंसि निसत-पडिनियंतंसि समाणंसि दुबे कुम्मगा आहारत्थी आहारं गवेसमाणा सणियं सणियं उत्तरंति, तस्सेव मयंगती रद्दहस्स परिपरतेणं सव्वम्रो समता परिघोलमाणा - परिघोलमाणा वित्ति कप्पेमाणा " विहरति ॥
पावसियालगाणं श्राहारगवेसण-पदं
८. तयानंतरं च णं ते पावसियालगा आहारत्थी' आहारं गवेसमाणा मालुयाकच्छगाश्री पडिणिक्खमंति, पडिणिक्खमित्ता जेणेव मयंगती रद्द हे तेणेव उवागच्छति, उवागच्छित्ता तस्सेव मयंगती रद्दहस्स परिपेरतेण परिघोलमाणा - परिघोलमाणा वित्ति कप्पे माणा विहरति ॥
९. तए णं ते पावसियालगा ते कुम्मए पासंति, पासित्ता जेणेव ते कुम्भए तेव पहारेत्थ गमणाए ||
कुम्माण साहरण-पदं
१०. तए णं ते कुम्मगा ते पावसियालए एज्जमाणे पासंति, पासित्ता भीया तत्था तसिया उब्विग्गा संजायभया हत्ये य पाए य गीवायोय सएहिं सएहि काएहिं साहरति, साहरिता निच्चला निष्कंदा ' तुसिणीया संचिट्ठति ॥
१. वेगे ( ग, घ ) ३
२. ना० १।२६ ।
३. पच्छन्न ( क, ख ) ; पच्छिन्नं ( ग, घ ) ।
४. तस्स य ( ख ) ;
तस्से य ( ग, घ ) ।
५. एवं च णं ( क ) ।
६. आहारत्थी जाव (क, ख, ग, घ ); सर्वास्वपि
प्रतिषु जाव शब्दो लभ्यते किन्तु अर्थमीमां
सया नासी समीचीनः प्रतिभाति । यद्यत्र
Jain Education International
जाव शब्दः स्यात् तदा श्रमिसत्थी जाव आमिस इति पाठ: संगतः स्यात् । यदि पूर्ववर्तिसूत्रमनुश्रियते तदा जाव शब्दो नापेक्ष्यते ।
७.
० सियाला ( ख, ग, घ ) ।
८.
संहरति ( ग, घ ) ।
६. निष्कंदा (ख, घ ) ।
For Private & Personal Use Only
www.jainelibrary.org