________________
तच्च अज्झयणं (अंडे)
१०१ केकाइयसयाणि य करेमाणं पासित्ता हद्वतुट्टे तेसि विपुलं जीवियारिहं पीइटाण'
"दलय इ, दलइत्ता पडिदिसज्जेइ ।। ३२. तए णं से मयूर-पोयगे जिणदत्तपुत्तेणं एगाए चप्पुडियाए कयाए समाणीए
नंगोला-भंग-सिरोधरे सेयावंगे' सोयारिय-पइण्णपक्खे उक्खित्तचंदकाइय-कलावे
केक्काइयसयाणि मुंचमाणे नच्चइ ।। ३३. तए णं से जिणदत्तपुत्ते' तेणं मयूर-पोयएणं चंपाए नयरीए सिंघाडग'-तिग
चउक्क-चच्चर-च उम्मुह-महापह ° पहेसु सएहि य साहस्सिएहि य सयसाहस्सि
एहि य पणिएहि जयं करेमाणे विहर।। ३४. एवामेव समणाउसो ! जो अम्हं निग्गंथो वा निरगंथी वा पायरिय-उवज्झायाणं
अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्व इए समाणे पंचमहब्वएसु छज्जीवनिकाएसु निग्गंथे पावयणे निस्संकिए निक्कंखिए निवितिगिछे', से णं इहभवे चेव बहूणं समणाण "बहणं समणीणं बहूणं सावगाणं बहूर्ण सावियाण य अच्चणिज्जे वंदणिज्जे नमंसणिज्जे पूणिज्जे सक्कारणिज्जे सम्माणणिज्जे कल्लाणं मंगलं देवयं चेइयं विणएणं पज्जुवासणिज्जे भवइ। परलोए वि य णं नो वहूणि हत्थच्छेयणाणि य कण्णच्छेयणाणि य नासाछेयगाणि य एवं-हियय उपायणाणि य वसणुप्पायणाणि य उल्लंबणाणि य पाविहिइ, पुणो अणाइयं च णं अणवदग्गं दीहमद्धं चाउरतं संसारकंतारं
वीईवइस्सइ ।। निक्खेव-पदं ३५. एवं खलु जंवू ! समणेणं भगवया महावीरेणं प्राइगरेणं तित्थगरेणं जाव'' सिद्धिगइनामधेज्ज ठाणं संपत्तेणं तच्चस्स नायज्झयणस्स" अयमद्धे पण्णत्ते ।
—त्ति बेमि ॥ वृत्तिकृता समुद्धृता निगमनगाथा
जिणवरभासियभावेसु, भावसच्चेसु भावो मइमं । नो कुज्जा संदेहं, संदेहोऽणत्थहेउ त्ति ॥११॥
१. सं० पा०-पीइदाणं जाव पडिविसज्जेइ। ७. पणिएहि य (ख, ग, घ)। २. सेयावणे (घ,त); सेयावंगे (वृपा)। ६. निवितिगिच्छे (ख, घ)। ३. ओरालिय (ग, घ)।
६. सं० पा०-समणाणं जाद वीईवइस्सइ । ४. मुच्चमाणे (क, ख, ग, घ); विमुंचमाणे १०. ना० ११११७ ।
११. नायाणं तच्चस्स अज्भयणस्स (क, ख, ग); ५. जिणयत्त ° (क)।
नायाणं तच्चस्स णायाज्झयणस्स (घ)। ६. सं० पा०-सिंघाडग जाव पहेसु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org