________________
तच्चं अज्झयणं (अंडे)
पोखरिणि प्रोगाहेंति, ओगाहेत्ता जलमज्जणं करेंति, करेत्ता जलकिडं करेंति, करेत्ता ण्हाया देवदत्ताए सद्धि [नंदानो पोक्खरिणीमो ? ] पच्चुत्तरंति, जेणेव थूणामंडवे तेणेव उवागच्छंति, उवागच्छित्ता [थूणामंडवं' ? ] अणुप्पविसंति, अणुप्पविसित्ता सव्वालंकारभूसिया आसत्था वीसत्था सुहासणवरगया देवदत्ताए सद्धि तं विपुलं असण-पाण-खाइम-साइमं धूव-पुप्फ-वत्थ-गंध-मल्लालंकारं आसाएमाणा विसाएमाणा परिभाएमाणा परि जेमाणा एवं च णं विहरति । जिमियभुत्तुत्तरागया वि य णं समाणा [आयंता चोक्खा परमसुइभूया' ?]
देवदत्ताए सद्धि विपुलाइं कामभोगाई भंजमाणा विहरति ।। १६. तए णं ते सत्थवाहदारगा पुत्वावरण्हकालसमयंसि देवदत्ताए गणियाए सद्धि
थूणामंडवायो पडिणिक्खमंति, पडिणिक्खमित्ता हत्थसंगेल्लीए' सुभूमिभागे उज्जाणे बहूसु ग्रालिघरएसु य' 'कलिघरएसु य लताघरएसु य अच्छणधरएसु य पेच्छणघरएसु य पसाहणघरएसु य मोहणघरएसु य सालघरएसु य जालघर
एसु य ° कुसुमधरएसु य उज्जाणसिरिं पच्चणुब्भवमाणा विहरंति ॥ सत्यवाहदारगेहि मयूरीअंडगाणयण-पदं १७. तए णं ते सत्थवाहदारगा जेणेव से मालुयाकच्छए तेणेव पहारेत्थ गमणाए । १८. तए णं सा वणमयूरी ते सत्थवादारए एज्जमाणे पासइ, पासित्ता भीया तत्था
महया-महया सद्देणं केकारवं विणिम्मुयमाणी-विणिम्मुयमाणी'' माल्याकच्छाप्रो पडिणिक्खमइ, पडिणिक्खमित्ता एगंसि रुक्खडालयंसि ठिच्चा ते
सत्थवाहदारए मालुयाकच्छगं च अणिमिसाए दिट्ठीए पेच्छमाणी चिट्ठइ ।। १६. तए णं ते सत्थवाहदारगा अण्णमण्ण सद्दावेंति, सद्दावेत्ता एवं वयासी-जहा
णं देवाणुप्पिया! एसा वणमयूरी अम्हे एज्जमाणे पासित्ता भीया तत्था तसिया उव्विग्गा पलाया महया-महया सद्देण२ •केकारवं विणिम्मुयमाणीविणिम्मुयमाणी मालुयाकच्छाप्रो पडिणिक्खमइ पडिणिक्खमित्ता एगंसि
१. द्रष्टव्यम् --१।२११४ सूत्रस्य--पुक्खरिणीग्रो क्वचित् कदलीगृहादिपदानि यावच्छब्देन पच्चोरुहइ-इति पदम् ।
सूच्यन्ते (वृ)। २. द्रष्टव्यम्-११३६११ सूत्रस्य-देवदत्ताए ६. केक्कारवं (क, ख, घ)।
गणियाए गिहं अणुप्पविसंति-इति पदम् । ७. 'विणिमुयमाणी-विणिमुयमाणी (ग)। ३. द्रष्टव्यम्-१३।६।।
८. ° डालंसि (घ)। ४. संगिल्लीए (क, घ)।
६. कच्छ (क, ख, ग, घ)। ५. सं० पा०-आलिघरएसु य जाव कुसुमघर- १०. देहमाणी (क, ग, घ) ।
एसु । वृत्तिकृत्ता पूर्णः पाठो व्याख्यातः, ११. जया (क) । संक्षिप्तपाठस्य सूचनापि कृतास्ति, यथा- १२. सं० पा०–सेद्देणं जाव अम्हे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org