SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ पढम अज्झयणं (उक्खितणाए) तत्थ णं अत्थेगइयाणं देवागं तेत्तीसं सागरोवमाइं ठिई पुणता। तत्थ णं महस्स वि देवस्स तेत्तीस सागरोवमाई ठिई। २१२. एस णं भंते ! मेहे देवे तारो देवलोयाग्रो आउक्खएणं ठिइक्खएणं भवक्खएणं अतरं चयं चहत्ता कहिंगच्छिद्विड ? कहि उववज्जिहिड? गोयमा ! महाविदेहे वासे सिज्झिहिइ बुज्झिहिइ मुच्चिहिइ परिनिवाहिइ सव्वदुक्खाणमंतं काहिइ ।। निक्खेव-पदं २१३. एवं खलु जंबू ! समणेणं भगवया महावीरेणं प्राइगरेणं तित्थगरेणं जाव सिद्धिगइनामधेनं ठाणं संपत्तेणं अप्पोलंभ -निमित्तं पढमस्स नायज्झयणस्स अयम? पण्णते। ---त्ति बेमि वृत्तिकृता समुद्धता निगमनगाथा-- महुरेहि निउणेहि, वयणेहिं चोययंति पायरिया। सीसे कहिचि खलिए, जह मेहमुणि महावीरो ॥१॥ १. x (क, ख, ग)। २. ना० १।१७। ३. अप्पोपालंभ (क्व०); एकस्यां वृत्तिप्रतावपि 'अप्पोपालभ' इति लिखितमस्ति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003562
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Nayadhammakahao Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages491
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy