________________
७३
भायाधम्मकहाणी
वयासी.-.-एवं खलु देवाणुप्पियाणं अंतेवासी महे नामं ग्रणगारे पगइभद्दाए •पगइउवसंते पगइपयणुकोहमाणमायालोभे मिउमद्दवसंपण्णे अल्लीणे' ' विणीरा से णं देवाणप्पिा अभणण्णाए समाण गोयमाहा समणे निग्गंथे निग्गंथीयो य खामेत्ता अम्हेहि सद्धि विपुलं पव्वयं सणियं-सणियं दुरुहइ, सयमेवमेघघणसण्णिगासं पुढविसिलं पडिलेहेइ', भत्तपाण-पडियाइदिखाए अणुपुव्वेणं कालगए।
एस णं देवाणु प्पिया ! मेहस्स अणगा रस्स अायारभंडा ।। गोयमपुच्छाए भगवनो उत्तर-पदं २१०. भंते ! त्ति भगवं गोयमे समण भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता
एवं वयासी-एवं खलु देवाणु प्पियाणं अंतेवासी मेहे नाम अणगारे से णं भंते ! मेहे अणगारे कालमासे कालं किच्चा कहि गए ? कहि उबवणे ? गोयमा ! इसमणे भगवं महावीरे गोयमं एवं वयासी-एवं खलु गोयमा ! मम अंतेवासी मेहे नाम अणगारे पगइभद्दए जाव' विणीए, से णं तहारूवाणं थेराणं अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिज्जित्ता, वारस भिक्खुपडिमानो गुण रयण-संवच्छरं तवोकम्म कापणं फासेत्ता जाव' किदृत्ता, मए अन्भणण्णाए समाणे गोयमाइ थेरे खामेत्ता, तहारूवेहि कडादीहिं थेरेहि सद्धि विपुलं पव्वयं सणियं-सणियं ? | दुरुहित्ता, दभसंथारगं, संथरित्ता दभसंथारोवगए सयमेव पंचमहव्वा उच्चारेत्ता. वारस वासाइं सामण्णपरि यागं पाउणित्ता, मासियाए सलेहणाए अप्पाणं झूसित्ता, सद्धि भत्ताइं अणसणाए छेदेत्ता पालोइय-पडिक्कते उद्धिय सल्ले समाहिपत्ते कालमासे कालं किच्चा उडढं चंदिम-सूर-गहगणा-नक्खत्त-तारारूवाण बहूई जोयणाई बहूई जोयणसयाई बहूई जोयणसहस्साई बहूई जोयणसयसहस्साई बहूमो जोयणकोडीग्रो बहुमो जोयणकोडाकोडीओ उड्ढं दूरं उप्पइत्ता सोहम्मीसाण-सणंकुमार-माहिंद-बंभ-० लंतग-महासुक्क-सहस्साराणय-पाणयारणच्चुए तिण्णि' य अट्ठारसुत्तरे गेवेज्जविमाणवाससए वोईवइत्ता विजए महाविमाणे देवत्ताए उववण्णे ।
१. सं० पा०-पगइभद्दए जाव विणीए । ६. सामाश्याई (ख)। २. प्रस्तुनसूत्रस्य वृत्तौ 'अल्लीणे' इत्यस्य अनन्तरं ७. ना० ११११२०१। 'भदए' इति पाठोरित।
८. सं० पा० --तहारूबेहिं जाव विपुलं । ३. अत्र पुनर्लेखने अपूर्णो पाठोस्ति । अस्य ६. अत्र पुनर्लेखने अपूर्णो पाठोस्ति । अस्य पूर्तये द्रष्टव्यं १।१२०६ सूत्रम् ।
पूर्तये द्रष्टव्यं १६१२०६ सूत्रम् । ४. दि (क, ख, ग, घ)
१०. वंभलोक (घ)। ५. न.०१।१२०६।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org