________________
६ ८
नावाधम्मकाओ
चउत्थं मासं दस-दस मेणं अणिक्खित्तेणं तत्रोकम्मेणं, दिया ठाणुक्कुडुल सूराभिमुहे प्रायावणभूमीए श्रायावेमाणे, रति वीरासणेणं प्रवाउडएणं । पंचमं मासं दुवालसमं - दुवालसमेणं प्रणिक्खित्तेणं तत्रोकम्मे, दिया ठाणुक्कुडुए सूराभिमु श्रावणभूमीए मायावेमाणे, रति वीरासणेण श्रवाउडएणं । एवं एएवं अभिलावेणं छट्ठे चोदसमं चोहसमेणं, सत्तमे सोलसमं- सोलस मेणं, अमे अट्ठारसमं द्वारसमेणं, नवमे बीसइम-वीसइमेणं, दसमें बावीस मंबावोसइमेणं, एक्कारसमे चउव्वीस इमं चउव्वीसइमेणं, बारसमे छव्वीस इमं - छन्त्री सइमेणं, तेरसमे अट्ठावीसइमं श्रद्वावीसइमेणं, चोद्दसमे तीसइमं- तीसइमेणं, पंचदसमें बत्तीसइमं - बत्तीसइमेणं, सोलसमे चउत्तीसइमं - चउत्तीसइमेणं - प्रणिवित्तणं तवोकम्मेणं, दिया ठाणुक्कुडुए सुराभिमुहे प्रायावणभूमीए आयावेमाणे, वीरासणेण' अवाउडएण य ॥
२०१. तए णं से मेहे अणगारे गुणरयणसंवच्छरं तवोकम्मं ग्रहासुत्त ग्रहाकप्पं ग्रहामग्गं सम्मं कारणं फासेइ पालेइ सोइ तीरेद्र किइ ग्रहासुतं महाकप्पं ग्रामगं सम्मं कारणं फासेत्ता पालेत्ता सोभेत्ता तीरेत्ता किट्टेत्ता समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमसित्ता वहूहिं छट्ठट्ठमदसमदुालसेहि मासद्धमासखमणेहिं विचित्तहिं तवोकम्मेहिं प्रप्पाणं भावेमाणे विहरइ || मेहस्स सरीरदसा-पदं
२०२. तए णं से मेहे अणगारे तेणं 'ओरालेणं' विपुलेणं सस्सिरीएणं पयत्तेणं पग्गहिए कल्लाणेणं सिवेणं धन्नेणं मंगल्लेणं उदग्गेणं उदारेणं उत्तमेणं महाणुभावेणं तवम्मेणं सुक्के लक्खे' निम्मंसे किडकिडियाभूए चिम्मावणद्धे किसे धमणिसंतए जाए यावि होत्था - जीवंजीवेणं गच्छइ, जीवजीवेणं चिट्ठइ, भासं भासिता गिलाइ, भासं भासमाणे गिलाइ, भासं भासिरसामि त्ति गिलाइ । से जहानामए इंगालसगडिया इ वा कट्टसगडिया इवा पत्तसगडिया इ वा तिलंडासगडिया इ वा एरंडसगडिया' इ वा उण्हे दिन्ना सुक्का " समाणी
१. वीरासणेण य ( क, ख, ग ) ।
२. सं० पा० - अहासुतं जाव सम्मं ।
३. सं० पा० - अहाकप्पं जाव किट्टेत्ता । ४. उरालेणं ( ख, ग, घ ) 1
५. परिगहिणं ( क, ख ) 1
६. भुक्खे (क, ग, घ ) :
७. तिलसगडिया ( ग ) ।
Jain Education International
पदानि अधिकानि विपर्ययं प्राप्तानि च वर्तन्ते यथा - ओरालेणं विउलेण पयत्तणं पहिए कल्ला सिवेण घण्णंग मंगलणं सस्सिरिएणं उदगेणं उदत्तेण उत्तमेणं उदारेणं महाणुभागेणं ।
से जहा नामए कट्टसगडिया इ वा पत्तसगडिया इ वा पत्ततिलभंडसगडिया इ वा एरंडक सगडिया इ वा इंगालसगडिया इ वा ।
८. एरंडक सगडिया ( ख ) ।
६. भगवती (२1१) सूत्रे स्कन्दकवर्ण के कानिचित् १० सुक्खा ( ख, ग ) ।
For Private & Personal Use Only
www.jainelibrary.org