________________
नायाधम्मकहाओ
इच्छामि णं भंते ! इयाणि दोच्चंपि सयमेव पव्वावियं सयमेव मुंडावियं' 'सयमेव सेहावियं सयमेव सिक्खावियं० सयमेव आयार-गोयरं जायामाया
वत्तियं' धम्म माइक्खियं ।। १६२. तए णं समणे भगवं महावीरे मेहं कुमारं सयमेव पव्वावेइ' *सयमेव मुंडावेइ
सयमेव सेहावेइ सयमेव सिक्खावेइ सयमेव आयार-गोयर-विणय-वेणइय-चरणकरण °-जायामायावत्तियं धम्ममाइक्खइ-एवं देवाणप्पिया! गंतव्वं, एवं चिट्ठियव्वं, एवं निसीयत्वं, एवं तुयट्टियव्वं, एवं भुजियव्वं एवं भासियब्वं एवं
उठाए' उट्ठाय पाणाणं भूयाणं जीवाणं सत्ताणं संजमेणं संजमियब्वं ।। १६३. तए णं से मेहे समणस्स भगवनो महावी रस्स अयमेयारूवं धम्मिय उवएसं सम्म
पडिच्छइ, पडिच्छित्ता तह गच्छइ तह चिट्ठइ 'तह निसीयइ तह तुयट्टइ तह भुंजइ तह भासइ तह उट्ठाए उट्ठाय पाणेहि भूएहिं जीवेहिं सत्तेहिं ° संजमेणं
संजमइ ।। मेहस्स निग्गंठचरिया-पदं १६४. तए णं से मेहे अणगारे जाए-इरियासमिए 'भासासमिए एसणासमिए आयाण
भंड-मत्त-णिक्खेवणासमिए उच्चार-पासवण-खेल-सिंघाण-जल्ल-पारिद्वावणियासमिए मणसमिए वइसमिए कायसमिए मणगुत्ते वगुत्ते कायगुत्ते गुत्ते गुत्तिदिए गत्तबंभयारी चाई लज्जू धन्ने खंतिखमे जिइंदिए सोहिए अणियाणे अप्पूस्सूए
अबहिल्लेसे सुसामण्णरए दंते इणमेव निग्गंथं पावयण पुरोकाउं विहरति ।। १६५. तए णं से मेहे अणगारे समणस्स भगवनो महावीरस्स 'तहारूवाणं थेराणं
अंतिए सामाइयमाइयाई 'एक्कारस अंगाई अहिज्जइ, अहिज्जित्ता बहहिं
छट्ठमदसमदुवालसेहिं मासद्धमासखमणेहि अप्पाणं भावमाणे विहरइ ।। मेहस्स भिक्खुपडिमा-पदं १६६. तए णं समणे भगवं महावीरे रायगिहामो नय राम्रो गुणसिलयानो चेइयानो
पडिणिक्खमइ, पडिणिवखमित्ता वहिया जणवयविहारं विहरइ ।।
१. सं० पा.-मुंडावियं जाव सय मेव !
इति विशेषणं नास्ति। २. ° उत्तियं (क, ख, ग, घ)।
८. अंतिए तहारूवाणं थेगणं (क. ख, ग, घ)। ३. ० माइक्लिङ (क, ग, घ) ।
अत्र लेखने 'प्रतिए' पदस्य विपर्ययो जात: ४. सं० पा०-पवावेइ जाव जायामाया- इति संभाव्यते । (१११।२०८) सूत्रे पि वत्तियं ।
स्वीकृतपाठवत् पाठो लभ्यते-- ५. उट्ठाय (क, ग, घ)।
6. माइयाणि (क, ग); सामातियमाइयाणि ६. सं० पा०--चिट्ठइ जाव संजमेणं । ७. मं० पा० --अणगार-वरुण ग्रो भाणियन्वो। १०. अंगाति (ख); एक्कारसंगाई (घ) ।
वृत्तावयं पाठः उल्लिखितोस्ति, तत्र 'दंते' ११. खवणेहि (ख)। पू०--ना० १३११२०१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org