SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ पढमं अज्झणं (उत्तिणाए ) ६५ अंतरा चैव संधारिए, नो चेव णं निक्खित्ते । किमंग पुण तुमं मेहा ! इयाणि 'विपुल कुलसमुब्भवे णं निरुवय सरीर- दंतलद्धपंचिदिए णं एवं उद्वाण-बलवीरिय-पुरिसगार - परक्कम संजुत्ते णं मम अंतिए मुंडे भवित्ता अगाराम्रो अणगारयं पव्वइए समाणे समणाणं निग्गंथाणं राम्रो पुव्वरत्तावरत्तकालसमयंसि वायणाए* *पुच्छणार परियदृणाए • धम्माणुयोगचिंताए य उच्चारस्स वा पासवणस्स वा ग्रइगच्छमाणाण य निग्गच्छमाणाण य हत्यसंघट्टणाणि य पायसंघट्टणाणि य' सीससंघट्टणाणि य पोट्टसंघट्टणाणि य कायसंघट्टणाणि य लंडणाणि य पोलंडणाणि य पायरय-रेणु-गुंडणाणि य नो सम्मं सहसि खमसि तितिक्खसि यहियासेसि ? ० मेहस्स जाइसरण-पदं १९०. तए णं तस्स मेहस्स अणगारस्स समणस्स भगवओ महावीरस्स अंतिए एयम सोच्चा निसम्म सुभेहि परिणामेहि पसत्थेहि प्रभवसाणेहि लेसाहि विसुज्भमाणीहि तयावरणिज्जाणं कम्माणं खग्रोवसमेणं ईहापूह - मग्गण - गवेसणं माणस सण जाईसरणे समुप्पण्णे, एयम सम्मं अभिसमेइ || मेहस्स समपणव्वं पुणो पव्वज्जा पर्द ० १९१. तए गं से मेहे कुमारे समणेणं भगवया महावीरेणं संभारियपुव्वभवे' दुगुणाणीयसंवेगे' ग्राणंद सुपुण्णमुहे हरिसवस - विसप्पमाण हियए धाराहयकलंब क पिव समूससियरोमकूवे" समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमसित्ता एवं वयासी Jain Education International - अज्जपभित्ती णं भंते! मम दो अच्छीणि मोत्तूणं अवसेसे काए समणाणं निग्गंथाणं निसट्टे त्ति कट्टु पुणरवि समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमसित्ता एवं वयासी १. तुमे ( क, ख, ग, घ ) । २. विपुल कुलसमुद्भवे ण मित्यादी णकारो वाक्यालंकारे (वृ) 1 ३. पत्तल (क, ख, ग, घ, वृपा) 1 ४. सं० पा० – वाणाए जाव धम्माणुोग चिताए । ५. सं० पा०--पायसंघट्टणाणि य जाव रेणुगुंडणाणि । ६. 'पुब्वजाईसरणे ( क, ख, ● पुग्वभवे ( वृषा); भगवती ११।१७२ सूत्रानुसारेण असौ वृत्तेः पाठभेदो मूले स्वीकृतः । ७. दुगुणाणिय ० ( क, ख, ग, घ ) । ८. आणंदयंसु ( ख, ग ) । ६. सं० पा०-हरिसवस • 1 हरिसवसति अनेन हरिसवस विसप्पमाणहियए त्ति द्रष्टव्यम् (वृ) । ग, ध, वृ) १०. समूसदिय ( क, ख, घ ) । o For Private & Personal Use Only www.jainelibrary.org
SR No.003562
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Nayadhammakahao Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages491
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy