________________
पढम अज्झयण (उक्खिसणाए)
नो इट्टाहि कनाहिं बरहिं पालवेति ° संलवेति । अदुत्तरं च णं ममं समणा निग्गथा राम्रो पुव्वरत्तावरत्तकालसमयंसि वायणाए पुच्छणाए' परियट्टणाए धम्माणजोगचिताए य उच्चारस्स वा पासवणस्स वा अइगच्छमाणा य निग्गच्छमाणा य अप्पेगइया हत्थेहि संघट्टति अप्पेगइया पाएहि संघट्टेति अप्पेगइया सीसे संघति अप्पेगइया पोट्टे संघट्टति अप्पेगइया कायंसि संघट्टति अप्पेगइया अोलंडेंति अप्पेगइया पोलंडति अप्पेगइया पाय-रय-रेणु-गुडियं करेंति ° 1 एमहालियं च णं रत्ति अहं नो संचाएमि अच्छि निमिल्लावेत्तए' [निमीलित्तए ? | त सेयं खलु मज्झ कल्लं पाउप्पभायाए रयणीए जाव' उट्ठियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलते समणं भगवं महावीरं आपुच्छित्ता पुणरवि अगारमज्भावसित्तए' त्ति कट्ठ एवं संपेहेइ, संपेहेत्ता अट्ट-दुहट्ट-वसट्ट-माणसगए निरयपडिरूवियं च णं तं रयणि खवेइ, खवेत्ता कल्लं पाउप्पभायाए सुविमलाए रयणीए जाव' उट्ठियम्मि सुरे सहस्सरस्सिम्मि दिणयरे तेयसा जलते जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो प्रायाहिण-पयाहिणं करेइ, करेत्ता वंदइ नमसइ जाव'
पज्जुवासइ ।। मेहस्त संबोध-पदं १५५. तए णं मेहा! इसमणे भगवं महावीरे मेहं कुमारं एवं वयासी–से नणं तुम
महा! राम्रो पुबरत्तावरत्तकालसमयंसि समणेहिं निगंथेहिं बायणाए पुच्छणाए। परियट्टणाए धम्माणुजोगचिताए य उच्चारस्स वा पासवणस्स वा अइगच्छमाणेहि य निम्गच्छमाणेहि य अप्पेगइएहि हत्थेहि संघट्टिए अप्पेगइएहिं पाएहि संघट्टिए अप्पेगइएहि सीसे संघट्टिए अप्पेगइएहि पोट्टे संघट्टिए अप्पेगइएहि कायंसि संघट्टिए अप्पेगइएहि ओलंडिए अप्पेगइएहिं पोलंडिए अप्पेगइएहि पायरय-रेणु-गुडिए कए। एमहालियं च णं राइं तुमं नो संचाएसि मुहत्तमवि अच्छिं निमिल्लावेत्तए । तए णं तुझ मेहा ! इमेयारूवे अज्झथिए चितिए पत्थिए मणोगए संकप्पे ° समुप्पज्जित्था-जया णं अहं अगारमज्झावसामि तया णं ममं
१. सं० पा०-पुच्छणाए जाव एमहालिय। ७. ना० १११२४ । २. १५३ सूत्रे निमिलित्तए' इति पाठोस्ति। ८. तेणामेव (ग)।
अत्र तनल्यार्थेऽपि निमिल्लावेत्तए' इति ६. राय० सू० ६० । पाठ: कथं जातः ?
१०. तुमे (ग)। ३. ममं (ग)।
११. सं० पा०-पुच्छणाए जाव एमहालिय। ४. ना० ११२४
१२. तुम्भ (क); तुब्भे (ख, घ)। ५. मझे वसित्तए (क)।
१३. स० पा०---अज्झथिए जाव समुप्पज्जित्था। ६. वेदेति (घ)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org