________________
५४
मेहस्स मणो-संकिलेस-पदं
१५२. जद्दिवसं' च णं मेहे कुमारें मुंडे भवित्ता श्रगाराम्रो ग्रगारियं पव्वइए, तस्स गं दिवसस्स पच्चावरण्हकाल समयसि समणाणं निग्गंथाण ग्रहाराइणियाए सेज्जा- संथारसु विभज्ज माणेसु मेहकुमारस्स दारमूले' सेज्जा- संथारए जाए यावि होत्था ||
१५३. तए णं समणा निग्गंथा पुण्वरत्तावरत्तकालसमयंसि वायणाए पुच्छणाए परियट्ट जाए, धम्माणजोगचिताए य उच्चारस्स वा' पासवणस्स वा अइगच्छमाणा य निगच्छमाणा य अप्पेगइया मेहं कुमारं हत्थेहि संघट्टेति ग्रप्पेगइया पाएहिं संघट्टेति अप्पेगइया सीसे संघट्टेति प्रगइया पोट्टे संघट्टेति अप्पेगइया कार्यसि संघट्टेति अप्पेगइया ओलंडति प्रगइया पोलंडति श्रगइया पायरय-रेणुगुंडियं करेति । एमहालियं च स्यणि" मेहे कुमारे नो संचाएइ खणमवि श्रच्छि" निमीलित्तए ।
०
१५४. तए णं तस्स मेहस्स कुमारस्य प्रयमेयारूवे प्रज्झथिए" चितिए पत्थिए मणोगए कप्पे • समुप्पज्जित्था - एवं खलु ग्रहं सेणियस्स रण्णो पुत्ते धारिणीए देवीए अत्तए मेहे" इट्ठे कंते पिए मणुण्णे मणामे थेज्जे वेसासिए सम्मए बहुमए अणुमए भंडकरंङगसमाणे रयणे रयणभूए जीविय-उस्सासए हियय-मंदि-जणणे उंबर- पुष्कं व दुल्ल हे " सवणयाए" । तं जया णं श्रहं अगारमभावसामि " तया णं मम समणा निग्गंथा ग्राढायंति परियाणंति सक्कारेति सम्मार्णेति, अट्ठाई हेऊई परिणाई कारणाई वागरणाई' ग्राइक्संति, इट्ठाहिं कंताहि वग्गृहि बालवेति संवेति । जप्पभिदं च णं अहं मुंडे भवित्ता प्रगाराश्रो अणगारियं पव्वइए, तप्पभिच णं ममं समणा निग्गंथा नो श्राढायति तो परियाणंति नो सक्कारति नो सम्माति नो ग्रट्टाई हेऊई पसिणाई कारणाई वागरणाई ग्राइक्खति,
१. जं दिवस (घ) 1
२. अणगारे (क ) ।
३. पुव्वा० (क, ग, घ ) 1
४. आहारातिणियाए (ख. ग ) ।
५. मेहस्स अणगारस्स ( क ) सर्वत्र । ६. वारमुले ( क, ख ) ।
७,८. य (क, ख, ग, घ ) १८६ सूत्रस्य आधारेण अत्र 'वा' इति पाठो गृहीतः । पा० – एवं पाए हिं कार्यसि ।
६. सं०
सीसे पोट्टे
Jain Education International
नायाधम्मक हाओ
१०. एवंमहा (क, घ); एयमहा° (ग) 1 ११. रयणी (क, घ ) ।
१२. अच्छी ( ख ) |
१३. सं० पा० -- प्रज्झत्थिए जाव समुप्पज्जित्था । १४. सं० पा० - मेहे जाव सवणयाए ।
१५. समणयाए (क, ख, ग ) ।
१६. ० मज्भवसामि ( क ); • मज्झेवसामि (ग); अगारमज्भे यावसामि (वृपा ) ।
१७. परिजानंति ( ग ) ।
१८. वाकरणाई (क, ख, ग ) 1
१६. सं० पा० - आढायंति जाव सलवेति ।
For Private & Personal Use Only
www.jainelibrary.org