________________
सुमवाओ
सुज्जसिहं सुज्जकूडं सुज्जुत्तरवडेंसगं रुइल्लं रुइल्लावत्तं रुइल्लप्पभ रुइल्लकतं रुइल्लवणं रुइल्ललेसं रुइल्लज्भयं रुइल्लसिंगं रुइल्लसिट्ठ रुइल्ल'कू'डं • रुइल्लुत्तरवडेसगं विमाणं देवत्ताए उववण्णा, तेसि णं देवाण [ उक्कोसेणं' ? ] नव सागरोवमाई ठिई पण्णत्ता |
१८. ते णं देवा नवहं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा ||
१६. तेसि णं देवानं नवहिं वाससहस्सेहि आहारट्ठे समुप्पज्जइ ||
२०. संतेगइया भवसिद्धिया जीवा, जे नवहिं भवग्गहणेहिं सिज्झिस्संति' बुज्झिस्संति मुच्चिसंति परिनिव्वाइस्संति सव्वदुक्खाणमतं करिस्सति ॥
६४०
दसमो समयाओ
१. दसविहे समणधम्मे पण्णत्ते, तं जहा खंती मुत्ती अज्जवे मद्दवे लाघवे सच्चे संजमे तवे चियाए बंभचेरवासे ||
२. दस चित्तसमाहिद्वाणा पण्णत्ता, तं जहा -
धम्मचिता वा से असमुप्पण्णपुव्वा समुप्पज्जिज्जा, सव्वं धम्मं जाणित्तए । सुमिदंसणे वा से असमुप्पण्णपुत्रे समुप्पज्जिज्जा, अहातच्च सुमिणं' पासित्तए । नावा से असमुप्पण्णपुत्र्वे समुप्पज्जिज्जा, पुग्वभवे सुमरित्तए । देवदसणे वा से असमुप्पण्णपुब्वे समुप्पज्जिज्जा, दिव्वं देविडि दिव्वं देवजुई दिव्वं देवाणुभावं पात्तिए ।
ओहिनाणे वा से असमुप्पण्णपुव्वे समुप्पज्जिज्जा, ओहिणा लोगं जाणित्तए । हसणे वा से असमुप्पण्णपुब्वे समुप्पज्जिज्जा, ओहिणा लोगं पासित्तए । मणपज्जवनाणे वा से असमुप्पण्णपुत्रे समुप्पज्जिज्जा, मणोगए भावे जात्तिए ।
केवलनाणे वा से असमुप्पण्णपुव्वे समुपज्जिज्जा, केवलं लोगं जाणित्तए । केवलदंसणे वा से असमुप्पण्णपुब्वे समुप्पज्जिज्जा, केवल लोयं पासित्तए । केवलिमरणं वा मरिज्जा, सव्वदुक्खप्पहीणाए ||
१. सं० पा०-हइल्लप्पभं जाव रुइल्लुत्तरवडेंसगं । २. एतत् तुल्येषु सूत्रेषु सर्वत्रापि 'उक्कोसेणं' पाठो विद्यते । नायं पाठोत्र प्रतिषु लभ्यते, किन्तु तथाविधान्यसूत्र पद्धत्यनुसारेण युज्यते । ३. सं० पा० - सिज्भिस्संति जाव सब्वदुक्खाण 1
Jain Education International
४. सुजाणं (वृपा) । ५. जाणेज्जा (क) 1
६. जाव मणोगए ( क, ख, ग ); वृत्तौ 'जाव' शब्दो नास्ति व्याख्यातः । नावश्यकोपि प्रतिभाति तेन न स्वीकृत:
For Private & Personal Use Only
www.jainelibrary.org