________________
१६
विज्जति' "पण्णविज्जति परूविज्जति दंसिज्जति निदंसिज्जति उवदंसिज्जति । सेत्तं उवासगदसाओ ।।
६. से किं तं अंतगडदसाओ ?
अंतगडदसासु णं अंतगडाणं नगराई उज्जाणाई चेइयाई वणसंडाई रायाणो अम्मापियरो समोसरणाई धम्मायरिया धम्मकहाओ इहलोइय-परलोइया डिविसेसा भोगपरिचाया पव्वज्जाओ सुयपरिग्गहा तवोवहाणारं पडिमाओ बहुविहाओ, खमा अज्जवं मद्दवं च, सोअं च सच्चसहियं, सत्तरसविहो य संजमो उत्तमं च बंभ, आकिंचणया तवो चियाओ समिइगुत्तीओ चेव, तह' अप्पमायजोगो, सज्झायज्भाणाण य उत्तमाणं दोन्हंपि लक्खणाई ।
पंइण्णगसमवाओ
पत्ताण य संजमुत्तमं जियपरीसहाणं चउव्विहकम्मक्खयम्मि जह केवलस्स लंभो, परियाओ जत्तिओ य जह पालिओ' मुणिहिं पायोवगओ य जो जहि जत्तियाणि भत्ताणि छेत्ता अंतगडो मुणिवरो तमरयोघविप्पमुक्कों, मोक्खसुहमणुत्तरं
च पत्ता ।
Jain Education International
एए अण्णेय एवमाइअत्था वित्थारेण परूवेई ।
● अंतगडदसासू गं परित्ता वायणा संखेज्जा अणुओगदारा संखेज्जाओ पडिवत्तीओ संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ निज्जुत्तीओ संखेज्जाओ संगणओ ।
0
सेणं अंगट्टयाए अट्टमे अंगे एगे सुयक्खंधे दस अज्भयणा सत्त वग्गा दस उद्देसणकाला दस समुद्दे सणकाला संखेज्जाई पयसय सहस्साई' पयग्गेणं, संखेज्जा अक्खरा' "अनंता गमा अनंता पज्जवा परिता तसा अनंता थावरा सासया कडा णिबद्धा णिकाइया जिणपण्णत्ताभावा आघविज्जति पण्णविज्जंति परूविज्जंति दंसिज्जति निदंसिज्जति उवदंसिज्जति ।
से एवं आया एवं गाया एवं विष्णाया एवं चरण-करण- परूवणया आघ
o
१. सं० पा० आघविज्जति । २. चियातो किरियाओ (क); किरियाओ ( ख ); चाओ किरियाओ ( ग ) ।
इति पाठ आसीत् तेन वृत्तिकारेण अनेकवचनं व्याख्यातम्, 'पत्ता' अत्र च बहुवचनम् । १२८ सूत्रे 'अंतगडा मुणिवरूत्तमा तम-रओघ - विप्पमुक्का' इति पाठो लभ्यते, ततः पूर्वोक्तानुमानस्य पुष्टिर्जायते । ६. पत्तो ( ग ) ।
३. तह य ( ग ) ।
४. परिपालिओ (ग) 1
५. ० मुक्का ( ख, ग ); अत्र प्रस्तुतपाठस्य क्रमेण 'अंतगडा मुणिवरा तम-रयोघ - विप्पमुक्का' इति पाठो युज्यते, किन्तु वृत्तिकारस्य सम्मुखे 'अंतगडो मुणिवरो तम रयोध - विप्पमुक्कों' ६. सं० पा० – अक्खरा जाव एवं चरण 1
७. सं० पा० परूवेई जाव से णं । सहस्साइं ( ख ) ।
८.
For Private & Personal Use Only
www.jainelibrary.org