________________
णवमं ठाणं
विसंभोग-पदं १. णवहिं ठाणेहि समणे णिग्गंथे संभोइयं विसंभोइयं करेमाणे णातिक्कमति, तं।
जहा--आयरियपडिणीयं, उवज्झायपडिणीयं, थेरपडिणीयं, कुलपडिणीयं,
गणपडिणीयं. संघपडिणीयं, णाणपडिणीयं, दसणपडिणीयं, चरित्तपडिणीयं ।। बंभचेरअज्झयण-पदं २. णव बंभचेरा पण्णत्ता, तं जहा-सत्थपरिणा, लोगविजओ', 'सीओसणिज्जं,
सम्मतं, आवंती, धूतं, विमोहो °, उवहाणसुयं, महापरिण्णा ।। बंभचेरगुत्ति-पदं ३. णव बंभचेरगुत्तीओ पण्णत्ताओ, तं जहा-१. विवित्ताई सयणासणाई
सेवित्ता भवति—णो इत्थिसंसत्ताई णो पसुसंसत्ताई णो पंडगसंसत्ताई। २. णो इत्थीणं कहं कहेत्ता भवति। ३. 'णो इत्थिठाणाई सेवित्ता भवति । ४. णो इत्थीणमिदियाइं मणोहराई मणोरमाइं आलोइत्ता णिज्झाइता भवति । ५. णो पणीतरसभोई [भवति ?]। ६. णो पाणभोयणस्स अतिमातमाहारए सया' भवति । ७. णो पुव्वरतं पुव्वकीलियं सरेत्ता भवति । ८. णो सहाणुवाती णो रूवाणुवाती णो सिलोगाणुवाती [भवति ?] 1 ६. णो सातसोक्खपडिबद्धे यावि भवति ॥
१. सं० पा०.-लोगविजयो जाव उवहाणसुयं । तीदमेव व्याख्यायते ..."हश्यमानपाठाभ्यूगमे २. 'नो इस्थिगणाई' तीह सूत्रं दृश्यते केवलं त्वेवं व्याख्या----नो स्त्रीगणानां पर्युपासको
'नो इत्थिगणाई' ति सम्भाव्यते उत्तराध्यय. भवेदिति (ब)। नेषु तथाधीतत्वात् प्रक्रमानुसारित्वाच्चास्ये- ३. सता (क, ख, ग)।
७७७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org