________________
७४२
आइमिउ आरभंता, अवसाणे 'य भवेंता", अट्टगुणे,
छद्दोसे 'जो णाहिति" सो गाहिर, भीतं दूतं रहस्सं", काकस्सरमणुणासं, पुण्णं रत्तं च अलंकियं मधुरं समं सुललियं, उर-कंठ - सिर- विसुद्ध", च गिज्जते' मउय-रिभिअ-पदबद्ध सत्तसरसीहरं गेयं" 11011
समुव्वहंता य मज्भगारंमि । तिणि य गेयस्स आगारा ||३| तिणि य वित्ताइं 'दो य" भणितीओ । सुसिक्खिओ रंगमज्झमि ॥४॥ 'गायंतो मा य गाहि उत्ताल " । च होंति गेयस्स छद्दोसा ||५|| च वत्तं तहा अट्ठ गुणा होंति
समतालपदुक्खेव',
हेउजुत्तमलंकियं
मितं
णिद्दोसं सारवंत च, उवणीतं सोवयारं च,
१. त उजवेता ( ख, ग ) 1
२. दोषिण (अ० सू० ३०७) ।
३. जा णाहिति ( ग ) |
४. दुतं उपिच्छं (वृपा); दुयमपिच्छं ( अ० सू० ३०७ ) 1
५. उत्ताल च कमसो मुणेयव्वं (अ०सू० ३०७ ) । ६. सुकुमारं ( क, ख, ग ); वृत्तिकृता 'सुकुमारं -
ललित' इति व्याख्यातम् ।
Jain Education International
७. पसत्थं (क, ख, ग ) 1
८. गिज्जते ( ख ) ।
६. पक्वं (क, ख, ग, वृ); आदर्शषु 'पहुक्खेव' इति पाठो लिखितो लभ्यते, वृत्तावपि मुख्यत्वेनासौ व्याख्यातोस्ति, यथा - तथा समः प्रत्युत्क्षेपः प्रतिक्षेपो वा - मुरजकंशिकायातोद्यानां यो ध्वनिस्तल्लक्षणः नृत्यत्पादक्षेपलक्षणो वा यस्मिस्तत्सम प्रत्युत्क्षेपं समप्रतिक्षेपं वेति (वृत्ति पत्र ३७६ ) । वृत्ति - कारेण 'पडुक्खेवं' इति पाठो लब्धस्ततः प्रत्युत्क्षेपः इतिशब्दानुसारी अर्थः कृतः, विक
१०.
अविघुटुं ।
गेयस्स || ६ ||
1
मधुरमेव य ॥५॥
ठाणं
ल्परूपेण नृत्यत्पादक्षेपलक्षणः इत्यर्थोपि कृतः । अनुयोगद्वारस्य हारीभद्रीयवृत्ती 'पदुक्खेव' इति पाठ: प्राप्यते । अर्थ संगत्यासौ समीचीनोस्ति । दु-डु वर्णयोः प्राचीन लिप्यां सादृश्येन 'पदुक्खेवं इति स्थाने 'पडुक्खेवं ' इति परिवर्तनं जातं सम्भाव्यते । अनुयोगद्वारे अस्याः गाथायाः अनन्तरं निम्नलिखिता गाथा वर्तते -
अक्खरसमं पदसमं,
For Private & Personal Use Only
तालसमं लयसमं गृहसमं च । निस्ससिउस्ससियस मं,
संचारसमं सरा सत्त ॥ ( अ० सू० ३०७ ) 1 अत्र वृत्तिकृता अनुयोगद्वारटीकामाश्रित्य व्याख्या कृतास्ति - इयं च गाथा स्वरप्रकरणोपान्ते 'तंतिसम' मित्यादिरधीतापि इहाक्षरसममित्यादि व्याख्यायते, अनुयोगद्वारटीकायामेवमेवदर्शनादिति (वृ) ।
www.jainelibrary.org