________________
४७२
सूयगड २
“णण्णत्थ अभिजोगेणं गाहावइ-चोरगहण - विमोक्खणयाए तसेहिं पाणेहि निहाय दंडं" । तं पितेसि कुसलमेव भवइ ॥
१४. तसा वि वुच्चति तसा तससंभारकडेणं कम्मुणा, णामं चणं अब्भुवगयं भवइ । 'तसाउयं च णं पलिक्खीणं भवइ, तसकायट्ठिइया ते तओ आउयं विप्पजहंति, ते तओ आउयं विष्पजहित्ता थावरत्ताए पच्चायंति" । थावरा वि वुच्चंति थावरा थावरसंभारकडेणं कम्मुणा, णामं च णं अब्भुवगयं भवइ । 'थावराज्यं चणं पलिक्खीणं भवइ, थावरकायट्टिइया ते तओ आउयं विप्पजहंति, ते तओ आउयं विप्पजहित्ता भुज्जो पारलोइयत्ताए पच्चायति ।
ते पाणा वि बुच्चति', ते तसा वि वुच्छंति, ते महाकाया, ते चिरट्टिइया ॥ उदगपेढालपुत्तस्स सपक्ख ठावणा-पदं
१५. सवायं उदए पेढालपुत्ते भयवं गोयमं एवं वयासी-आउसंतो ! गोयमा ! णत्थि णं से केइ परियाए जंसि समणोवासगस्स 'एगपाणाए वि दंडे णिक्खित्ते" । कस्स णं तं हेउं ?
संसारिया खलु पाणा -- थावरा वि पाणा तसत्ताए पच्चायति । तसा विपाणा थावरत्ताए पच्चायति । थावरकायाओ विप्पमुच्चमाणा सव्वे तसकायंसि उववज्जंति । तसकायाओ विप्पमुच्चमाणा सव्वे थावरकायंसि उववज्र्ज्जति । तेसि च गं थावरकायंसि उववण्णाणं ठाणमेयं घत्तं ॥
भगवओ गोयमस्स पच्चत्तर-पदं
१६. सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी - णो खलु आउसो ! अस्माकं * वत्तव्वएणं तुब्भं चेव अणुप्पवाएणं अस्थि णं से परियाए जेणं समणोवासगस्स सव्वपाणेहिं सव्वभूएहि सव्वजीवेहि सव्वसत्तेहि दंडे णिक्खित्ते भवइ । कस्स णं तं हेउं ?
Jain Education International
१. जाव तसाऊ अपलिक्खीणं भवइ० (चू ) नागार्जुनीयास्तु — आउयं च गं पलिक्खीणं भवति तसकायद्वितीए वा ततो आउयं विप्पजहित्ता तिन्हं थावराणं अष्णतरेसूववज्जति (चू) |
२. जाव थावराऊ अपलिक्खीणं भवई (चु) । ३. वुच्वंति भूता जाव सत्ता वि (चू) । ४. परितोए ( क ) 1
५. जण्णं (क, ख, चू) ।
६. एगपाणा इवाय विरए वि दंडे णिक्खित्ते (क, ख ) ; एक प्राणातिपात विरमणेपि (वृ); अग्रिमसूत्रे 'एगपाणाए वि' इति पाठो लभ्यते, स च समीचीनः प्रतिभाति तेनाऽत्रापि स एव स्वीकृत: । जाव सव्वपाणेहि दडे णिक्खित्ते (च्) ।
७. अस्माकमित्येतन्मगधदेशे आगोपालाङ्गनादिप्रसिद्धं संस्कृतमेवोच्चार्यते तदिहापि तथैवोउच्चारितमिति (वृ) |
For Private & Personal Use Only
www.jainelibrary.org