________________
सत्तम अज्झयणं (णालंदइज्ज)
संसारिया खलु पाणा-तसा वि पाणा थावरत्ताए पच्चायति । थावरा वि पाणा तसत्ताए पच्चायति । तसकायाओ विप्पमूच्चमाणा थावरकायंसि उववज्जति । थावरकायाओ विप्पमुच्चमाणा तसकायंसि उववज्जति । तेसिं च णं
तसकायंसि उववण्णाणं ठाणमेयं अघत्तं ।। उदगपेढालपुत्तस्स पडिपण्ह-पदं १२. सवायं उदए पेढालपुत्ते भगवं गोयम एवं वयासी—कयरे खलु आउसंतो !
गोयमा ! तुब्भे वयह तसपाणा तसा 'आउ' अण्णहा" ? भगवओ गोयमस्स पच्चुत्तर-पदं १३. सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी--आउसंतो! उदगा! जे
तुब्भे वयह तसभूया पाणा तसा ते 'वयं वदामो'' 'तसा पाणा तसा । जे वयं वयामो तसा पाणा तसा ते तुब्भे वदह तसभूया पाणा तसा । एए संति दुवे ठाणा तुल्ला एगट्ठा। किमाउसो ! इमे भे सुप्पणीयतराए भवइ-तसभूया पाणा तसा ? इमे में दुप्पणीयतराए भवइ-तसा पाणा तसा ? तओ एगभाउसो ! पलिकोसह", एक्कं अभिणंदह । अयं पि 'भे उवएसे १ णो णेयाउए भवइ। भगवं च णं उदाहु---संतेगइया मणुस्सा भवंति, तेसि च णं एवं वृत्तपुव्वं भवइ - णो खलू वयं संचाएमो मडा भवित्ता अगाराओ अणगारियं पव्वइत्तए। 'वयं गं" अणुपुत्वेणं गोत्तस्स" लिस्सिस्सामो"। 'ते एवं संखसावेति
१. अदु—उत ।
पाठोस्ति तथा चूर्णी 'उपदेशः' इति व्याख्यात२. आउमन्नहा (क); अह अण्णहा (ख)।
मस्ति । तदाधारेणासौ पाठः स्वीकृतः । ३. वतह (क)।
१२. मणुस्सा गब्भवक्कतिया संखेज्जवासाउया ४. तसब्भूया (क)।
आरिया (च) ५. वदं वतामो (क)।
१३. वयण्णं (क); वय णं (ख) । ६. तसा पाणा २ (क); तसा पाणा (ख) सर्वत्र । १४. गुत्तत्तस्स (क); गुत्तस्स (क्व) । ७, ८. ते (ख)।
१५. लिसिस्सामी (ख)। १. तो (क)।
१६. ते एवं संख ठवयंति ते एवं संखं सोवठवयंति १०. पडिकोसह (ख)।
(क); ते एव संखं ठवयंति ते एवं संखं ११. भेदो से (क, ख); भे (वृ); 'भे उवएसे' इति ___ सोवठावयंति (ख); ते एवं संखं ठावेंति
पाठस्य स्थाने लिपिदोषेण 'भेदो से' इति (चू); नागार्जुनीयास्तु-एवं आपाणं संकजातम् । दशमे सूत्रे '
पिणो उवएसे' इति सावेंति (चू); ° संठवयंति (क्व)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org