________________
तइयं अज्झयणं (आहारपरिण्णा)
४३३
पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं । पाणाविहाणं तस्थावराणं पाणाणं सरीरं अचित्तं कुव्वंति । परिविद्धत्थं तं सरीरं पुण्वाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [ सव्वप्पणत्ताए आहारेंति ? ] ।
अवरे वि य णं तेसि मूलजोणियाणं कंदजोणियाणं खंधजोणियाणं तयजोणियाणं सालजोणियाणं पवालजोणियाणं पत्तजोणियाणं पुप्फजोणियाणं फलजोणियाणं बीयजोणियाणं तसपाणाणं सरीरा णाणावण्णा णाणागंधा गाणारसा गाणा फासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गलविउब्विया । ते जीवा कम्मो वण्णा भवति त्ति मक्खायं ।
हरियजोणिय तसपाणस्स आहार-पर्व
७२. अहावरं पुरखखायं - इहेगइया सत्ता उदगजोणिया उदगसंभवा उदगवक्कमा, तज्जोणिया तस्संभवा तव्यक्कमा, कम्मोवगा कम्मणियाणेणं तत्थवक्कमा उदगजोणिएहि हरिएहिं तसपाणत्ताए विउति ।
Jain Education International
ते जीवा तेसि उदगजोणियाणं हरियाणं सिणेहमाहारेंति - ते जीवा आहारेंति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं । ाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति । परिविद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [ सव्वप्पणत्ताए आहारेंति ? ] 1
अवरे वियणं तेसि हरियजोणियाणं तसपाणाणं सरीरा णाणावण्णा णाणागंधा पाणारसा णाणाफासा णाणासंठाणसंडिया णाणाविहसरीरपोग्गलविउब्विया । ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं ॥
७३. अहावरं पुरक्खायं - इहेगइया सत्ता हरियजोणिया हरियसंभवा हरियवक्कमा, तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा कम्मणियाणेणं तत्थवक्कमा हरियजोणिएहि हरिएहिं तसपाणत्ताए विउट्टंति |
ते जीवा तेसि हरियजोणियाणं हरियाणं सिणेहमाहारेंति - ते जीवा आहारति पुढत्रिसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं । पाणाविहाणं तस्थावराणं पाणाणं सरीरं अचित्तं कुव्वंति । परिविद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [ सव्वप्पणत्ताए आहारेंति ? ] |
अवरे विय गं तेसि हरियजोणियाणं तसपाणाणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गलविउब्विया । ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं ||
७४. अहावरं पुरखखायं - इहेगइया सत्ता हरियजोणिया हरियसंभवा हरियवक्कमा,
For Private & Personal Use Only
www.jainelibrary.org