________________
बीअं अयण (किरियाठाणे )
३६६
बोंदी पलंबवणमालधरा दिव्वेणं रूत्रेणं दिव्वेणं वृष्णं दिव्वेणं गंधेणं दिव्वेणं फासेणं दिव्वेणं संधारणं दिव्वेणं संठाणेणं दिव्वाए इड्डीए दिव्वाए जुत्तोए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्वाए लेसाए दस दिसाओ उज्जोवेमाणा पभासेमाणा गइकल्लाणा ठिइकल्लाणा आगमेसिभद्दया यावि भवंति ॥
७४. एस ट्ठाणे आरिए केवले पडिपुणे णेयाउए संसुद्धे सल्लगत्तणे सिद्धिमग्गे मुत्तिमग्गे निव्वाणमग्गे णिज्जाणमग्गे सव्वदुक्खप्पहीणमगे एगतसम्म साहू | तच्चरस ठाणस्स मीसगस्स विभंगे एवमाहिए |
तिपद- समोयार-पदं
७५. अविरई पडुच्च बाले आहिज्जइ । विरई पडुच्च पंडिए आहिज्जइ । विरयाविरइं पडुच्च बालपंडिए आहिज्जइ ।
तत्थ णं जा सा सव्वओ, अविरई एसट्टाणे आरंभट्ठाणे अणारिए' 'अकेवले अप्पडिपुणे अयाउए असंसुद्धे असल्लगत्तणे असिद्धिमग्गे अमुत्तिमग्गे अणिव्वाणमग्गे अणिज्जानमग्गे • असव्वदुक्खप्पहीणमगे एगंतमिच्छे असाहू |
तत्थ णं जा सा विरईएसद्वाणे अणारंभट्टाणे आरिए' 'केवले पडिपुण्णे णेयाउए संसुद्धे सलगत्त सिद्धिमग्गे मुत्तिमग्गे णिव्वाणमग्गे णिज्जाणमग्गे सव्वदुक्ख पहीणमग्गे एगंतसम्म साहू |
तत्थ णं जा सा विरयाविरई एट्ठाणे आरंभाणारंभट्ठाणे, एसद्वाणे आरिए • केवले पडिपुणे णेयाउए संसुद्धे सल्लगत्तणे सिद्धिमग्गे मुत्तिमग्गे णिव्वाणमगे णिज्जाणमग्गे • सव्वदुक्खप्पहीण मग्गे एगंतसम्म साहू |
दुपद- समोयार-पदं
७६. एवामेव समणुगम्भमाणा इमेहिं चेव दोहि ठाणेहिं समोयरंति, तं जहा - धम्मे चेव, अधम्मे चेव । उवसंते चेव, अणुवसंते चेव !
१. सं० पा० - अणारिए जाव असब्वदुक्ख । २. सा सव्वओ (क, ख ) ।
३. सं० पा० - आरिए जाव सव्वदुक्ख । ४. सा सव्वओ ( क, ख ) ।
तत्थ णं जे से 'पढमद्वाणस्स अधम्मपक्खस्स" विभंगे एवमाहिए, तस्स' णं इमाई तिणि तेवट्टाई पावादुसयाइं भवतीति मक्खाया, तं जहा - किरियावाईणं
५. अस्य पाठस्य पुनरुल्लेखः विशेषत्वसूचनार्थम्,
यथा वृत्तिकार -- एतदपि कथञ्चिदार्यमेव ।
Jain Education International
o
६. सं० पा० - आरिए जाव सव्वदुक्ख । ७. पढमस्स द्वाणस्स अधम्मस्स ० ( क ) ; पढमस्स अधम्म (चू) ।
0
Co
८. तत्थ (वृ ) 1
६. अक्खायाई (क) 1
For Private & Personal Use Only
www.jainelibrary.org