________________
पढमं अज्भवणं (पोंडरीए)
३६३
छाया मे सोयं मे चक्खुं मे धाण में जिन्भा मे फासा' मे ममाति, वयाओ परिजूरइ', तं जहा - आऊओ वलाओ वण्णाओ तयाओ छायाओ सोयाओ" • चक्खूओ घाणाओ जिन्भाओ फासाओ । सुसंधिता' संधी विसंधीभवति, वलितरंगे गाए भवति, किण्हा केसा पलिया भवति' । जं पि य इमं सरीरगं उरालं आहारोवचियं. एवं पिय में अणुपुब्वेणं विप्पजहियव्वं भविस्सति ॥ भिक्खुणो लोगनिस्सा विहार पर्व
५३. एवं संखाए से भिक्खु भिक्खायरियाए समुट्टिए दुहओ लोगं जाणेज्जा, तं जहा -- जीवा चेव, अजीवा चेव । तसा वेव, थावरा चैव ॥
५४. इह खलु गारत्था सारंभा सपरिग्गहा, संतेगइया समणा माहणा वि सारंभा सपरिग्गहा- जे इमे तसा थावरा पाणा - ते सयं समारंभंति, अण्णेण वि समारंभावेति, अण्णं पि समारंभंत समणुजाणंति ।
इह खलु गारत्धा सारंभा सपरिग्गहा, संतेगइया समणा माहणा वि सारंभा सपरिग्गहा - जे इमे कामभोगा सचित्ता वा अचित्ता वा ते सयं परिगिण्हंति, अणेण वि परिगिण्हावेत, अण्णं पि परिगिण्हंतं समणुजाणंति ।
इह खलु गारत्था सारंभा सपरिग्गहा, संतेगइया समणा माहणा वि सारंभा सपरिग्गहा, अहं खलु अणारंभे अपरिग्गहे । जे खलु गारत्था सारंभा सपरिगहा, संतेगइया समणा माहणा वि सारंभा सपरिग्गहा, एतेसिं चेव णिस्साए बंभरवासं वसिस्सामो ।
कस्स णं तं हेउ ?
जहा पुव्वं तहा अवरं, जहा अवरं तहा पुव्वं ।
अंजू एते" अणुवरया अणुवट्टिया पुणरवि तारिसगा चेव ।
जे खलु गारत्था सारंभा सपरिग्गहा, संतेगइया समणा माहणा वि सारंभा परिग्गहा दुहओ पावाई कुव्वंति, इति संखाए दोहि वि अंतेहि अदिस्समाणो । इति भिक्खू रीएज्जा |
१. स्पर्शनेन्द्रियम् (वृ) ।
२. ममातिज्जति ( क, ख ) 1
३. पडिजूरइ ( ख ) ।
४. सं० पा० सोयाओ जाव फासाओ ।
५. सुसंधितो (क्व ) 1
६. भवंति तं जहा (क, ख, बृ); अत्र 'तं जहा'
इति पाठो नावश्यक प्रतिभाति, किन्तु
Jain Education International
वृत्तिकारेणादर्श लब्धः तेन व्याख्यातः । चूर्णो नैष लभ्यते ।
७. ० वइयं ( ख ) !
X (ख) 1
सतं ( क ) 1
वेते ( क ) |
८.
६.
१०.
For Private & Personal Use Only
www.jainelibrary.org