________________
२२. एगे सुयक्खंधे, एगे अज्झयणे ।
एगे अज्झयणे एगे सुयक्खंधे। २३. संखेज्जा अक्खरा ।
संखेज्जाणि अक्खराणि । २४. सासय-कड-निबद्ध-निकाइया ।
सासया कडा णिबद्धा णिकाइया । २५. परूवणा आघविज्जइ।
परूवणया आघविज्जति पण्णविज्जति परूविज्जति
दंसिज्जति निदंसिज्जति उवदंसिज्जति । सू० ८५ २६. वियाहे णं जीवा विआहिज्जंति, अजीवा वियाहे णं ससमया वियाहिज्जंति परसमया विया
विवाहिज्जंति, जीवाजीवा विआहिज्जति । हिज्जति ससमय-परसमया वियाहिज्जति जीवा ससमए विाहिज्जति, परसमए विआ- वियाहिज्जति अजीवा दियाहिज्जति जीवाजीवा हिज्जति, ससमय-परसमए विआहिज्जति ।। वियाहिज्जति लोगे वियाहिज्जइ अलोगे वियालोए विाहिज्जति, अलोए विआहिज्जति, हिज्जइ लोगालोगे वियाहिज्जइ ।
लोयालोए विआहिज्जति । २७.x
वियाहे णं नाणाविह-सुर-नरिंद-रायरिसि-विविहसंसइय-पूच्छियाणं जिणेणं वित्थरेण भासियाणं दव्व-गुण - खेत्त-काल-पज्जव-पदेस-परिणाम-जहत्थिभाव - अणुगम-निक्खेव-णयप्पमाण-सुनिउणोवक्कमविविहप्पगार-पागड-पयंसियाणं लोगालोग-पगासियाणं संसारसमुद्द-रुंद - उत्तरण-समत्थाणं सुरपति-संपूजियाणं भविय-जणपय-हिययाभिनंदियाणं तमरयविद्धंसणाणं सुदिट्ठ-दीवभूय-ईहा-मतिबुद्धि-वद्धणाणं छत्तीससहस्समणूणयाणं वागरणाणं दंसणा
सुयत्थ-बहुविहप्पगारा सीसहियत्थाय गुणहत्था । २८. वियाहस्स णं परित्ता वायणा, संखेज्जा वियाहस्स णं परित्ता वायणा संखेज्जा अणुओग
अणुबोगदारा, संखेज्जा वेढा, संखेज्जा दारा संखेज्जाओ पडिवत्तीओ संखेज्जा वेढा संखेज्जा सिलोगा, संखेज्जाओ निज्जुत्तीओ, संखे- सिलोगा संखेज्जाओ निज्जुत्तीओ संखेज्जाओ संगहज्जाओ संगहणोओ संखेज्जाओ पडि- णीओ।
वत्तीयो। २६. दो लक्खा अट्टासीइं पयसहस्साइं पयग्गेणं । चउरासीई पयसहस्साई पयग्गेणं । ३०. संखेज्जा अक्खरा ।
संखेज्जाइं अक्खराई। ३१. सासय-कड-निबद्ध-निकाइया ।
सासया कडा णिबद्धा णिकाइया । ३२. परूवणा आधविज्जइ।
परूवयणा आघविज्जति पण्णविज्जति परूविज्जति
दंसिज्जति निदंसिज्जति उवदंसिज्जति । सू०८६
सू० ९४ 1. समोसरणाई, रायाणो, अम्मापियरो। रायाणो अम्मापियरो समोसरणाई। 5. परिआया, सुयपरिग्गहा, तवोवहाणाइं। सूयपरिग्गहा तवोवहाणाइं परियागा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org