SearchBrowseAboutContactDonate
Page Preview
Page 928
Loading...
Download File
Download File
Page Text
________________ ७६४ निसीहज्झयणं सातिज्जति ॥ विततसद्द-कण्णसोयपडिया-पदं १३६. जे भिक्खू भेरिसद्दाणि वा पडहसदाणि वा मुरवसद्दाणि वा मुइंगसद्दाणि वा णंदिसद्दाणि' वा झल्लरिसद्दाणि वा' डमरुयसद्दाणि वा मड्डयसद्दाणि' वा सदुयसद्दाणि वा पएससद्दाणि वा गोलुकिसद्दाणि वा अण्णयराणि वा तहप्पगाराणि वितताणि सद्दाणि कण्णसोयपडियाए अभिसंधारेति, अभिसंधारेंतं वा सातिज्जति ।। ततसद्द-कण्णसोयपडिया-पदं १३७. जे भिक्खू वीणासद्दाणि वा विपंचिसद्दाणि वा तुणसद्दाणि वा बद्धीसगसद्दाणि वा पणवसद्दाणि वा तंबवीणासद्दाणि वा झोडयसद्दाणि वा ढंकुणसद्दाणि वा अण्णयराणि वा तहप्पगाराणि तताणि सद्दाणि कण्णसोयपडियाए अभिसंधारेति, अभिसंधारेतं वा सातिज्जति ॥ घणसद्द-उण्णसोयपडिया-पदं १३८. जे भिक्खू तालसद्दाणि वा कंसतालसद्दाणि वा लत्तियसद्दाणि वा गोहियसहाणि वा मकरियसद्दाणि वा कच्छभिसद्दाणि वा महतिसद्दाणि वा सणालियासदाणि वा वालियासदाणि वा अण्णयराणि वा तहप्पगाराणि घणाणि सद्दाणि कण्णसोयपडियाए अभिसंधारेति, अभिसंधारेंतं वा सातिज्जति ।। झुसिरसह-कण्णसोय-पडिया-पदं १३९. जे भिक्ख संखसद्दाणि वा वंससद्दाणि वा वेणुसद्दाणि वा खरम हिसद्दाणि वा परि परिसदाणि वा वेवासद्दाणि वा अण्णयराणि तहप्पगाराणि असिराणि सदाणि कण्णसोयपडियाए अभिसंधारेति, अभिसंधारेंतं वा सातिज्जति ॥ विविहसह-कण्णसोयपडिया-पदं १४०. 'जे भिक्ख वप्पाणि वा फलिहाणि वा उप्पलाणि वा पल्ललाणि वा उज्झराणि वा णिज्झराणि वा वावीणि वा पोक्खराणि वा दीहियाणि वा गंजा लियाणि वा सराणि वा सरपंतियाणि वा सरसरपंतियाणि वा कण्णसोयपडियाए अभिसंधारेति, अभिसंधारेतं वा सातिज्जति ॥ १४१. जे भिक्ख कच्छाणि वा गहणाणि वा णूमाणि वा वणाणि वा वण-विदुग्गाणि वा पव्वयाणि वा पव्वय-विदुग्गाणि वा कण्णसोयपडियाए अभिसंधारेति, अभिसंधारेंतं वा सातिज्जति ॥ १. नंदिसल्लवसद्दाणि (ख, ग)। २. वा वल्लरिसद्दाणि वा (अ)। ३. मडयसद्दाणि (ख)। ४. सा धुत्त (अ, क, ख); स धुतु (ग)। १. सं० पा०-जे वप्पाणि वा फलिहाणि वा जाव इहलोइएस वा सद्देसू जाव अज्झोववज्झमाणं साति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy