SearchBrowseAboutContactDonate
Page Preview
Page 927
Loading...
Download File
Download File
Page Text
________________ सत्तरसमो उद्देसो ७९३ पिहुणहत्थेण वा चेलेण वा चेलकण्णेण वा हत्थेण वा मुहेण वा फुमित्ता वीइत्ता आहट देज्जमाणं पडिग्गाहेति, पडिग्गाहेत वा सातिज्जति ॥ अपरिणयपाणग-पदं १३३. जे भिक्ख 'उस्सेइमं वा संसेइमं वा चाउलोदगं' वा 'वारोदगं वा तिलोदगं वा 'तसोदगं वा" जवोदगं वा आयामं वा सोवीरं वा अंबकं जिय" वा सुद्धवियडं वा" अहणाधोयं अणंबिलं 'अवकंतं अपरिणयं" अविद्धत्थं पडिग्गाहेति, पडिग्गाहेंतं वा सातिज्जति ॥ अत्तसलाहा-पदं १३४. जे भिक्खू अप्पणो आयरियत्ताए लक्खणाई वागरेति, वागरेंतं वा सातिज्जति ।। गानादि-पदं १३५. जे भिक्ख गाएज्ज वा 'हसेज्ज वा" वाएज्ज वा 'णच्चेज्ज वा" अभिणएज्ज वा 'हयहेसियं वा हत्थिगुलगुलाइयं वा उक्कुट्ठसीहणायं" वा करेति, करेंतं वा १. अतः परं 'क, ख, ग' प्रतिषु एक अतिरिक्तं सुरा गालिज्जति जाए कंबलीए सा पच्छा सूत्रमस्ति-जे भिक्खू असणं वा ४ उसिणुसिणं उदएण धोवइ, तत्थ वि पढमाति धोवणा पडिग्गाहेति पडिग्गाहेंतं वा सातिज्जति । 'अ' मीसा, पच्छिमा सचित्ता, तम्मि सुत्तणिवातो। प्रती केवलं एतदेव विद्यते, 'अच्चुसिण' सूत्रं अहवा-बालधोवणं रलयोरेकत्वात् वारागागतत्र नास्ति । सम्भाव्यते 'क, ख, ग' प्रतिषु दुगो, सो तक्कवियडादिभावितो धोव्वइ। द्वयोवचिनयोः सम्मिश्रणं जातम् । भाष्ये चूणौं ७. अपरिणतं अवक्कंतजीवं (अ, ग): अपरिणतं च एतद् अतिरिक्तसूत्रं नास्ति व्याख्यातम् । अवक्कंतं (क, ख); चूणौं पूर्वं 'अवक्कतं' आचारचूलायामपि नैतद् लभ्यते । द्रष्टव्यं ततश्च 'अपरिणयं' व्याख्यातमस्ति । आचारआचारचूला श६६ सूत्रम् । चूलायां (१९९) 'अव्वोक्कतं अपरिणतं' इति २. उस्सेयणं वा संसेयणं (अ, ग); उस्सेयमं वा पाठो लभ्यते । संसेयमं (क)। ८. x (अ, क, ख, ग)। ३. चाउलोदणं (अ, ग)। ९. x (क, ख, ग)। ४. भसोदगं वा (अ); उसोदगं वा भुसोदगं वा १०. अभिणवेज्ज (अ, क, ख) । (ख)। ११. उक्कुटुं सीहणायं (क); उक्किट्ठसीहणायं ५. अंबकज्जियं (क, ख)। (ख); चिन्हाङ्कितपाठस्य स्थाने चूणौं एवं ६. चूणौ चिन्हातिपाठस्य पदानि नैव व्याख्या- व्याख्यातमस्ति-पुक्कारकरणं उक्किट्रसंघयणतानि सन्ति, केवलं 'वालधोवणं' वाचनान्तर- सत्तिसंपन्नो रुट्टो तुट्ठो वा भूमी अप्फालेत्ता रूपेण निदिष्टमस्ति-जत्थ 'वालधावणं' ति सीहस्सेवणायं करेति, हयस्स सरिसं णायं आलावगो-चमरिवाला धोव्वंति तक्कादीहिं करेइ हयहेसियं । वाणरस्स सरिसं किलिपच्छा ते चमरा सुद्धोदगेण धोवंति । तत्थ किलितं करेति, अण्णं वा गयगज्जिआदिवि पढमबितियततिया मीसा, जं च पच्छिमं तं जीवरुतं करेंतस्स चउलहं आणादिया य सचित्तं, तत्थ सूत्तनिवातो। अहवा वालधोवणं दोसा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy