SearchBrowseAboutContactDonate
Page Preview
Page 901
Loading...
Download File
Download File
Page Text
________________ पण्णरसमो उद्देसो ७६७ सातिज्जति ॥ ७५. जे भिक्खू गोणसालंसि वा गोणगिहंसि वा महाकुलंसि वा महागिहंसि वा उच्चार पासवणं परिट्ठवेति, परिढुवेंतं वा सातिज्जति ।। अण्णउत्थिय-गारत्थिय-पदं ७६. जे भिक्खू 'अण्णउत्थियस्स वा गारत्थियस्स" वा असणं वा पाणं वा खाइमं वा साइमं वा देति, देंतं वा सातिज्जति' ॥ ७७. जे भिक्खू अण्णउत्थियस्स वा गारत्थियस्स वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा देति, देंतं वा सातिज्जति ॥ पासत्यादीणं दाण-गहण-पदं ७८. जे भिक्खू पासत्थस्स असणं वा पाणं वा खाइमं वा साइमं वा देति, देंतं वा सातिज्जति ॥ ७९. जे भिक्खू पासत्थस्स असणं वा पाणं वा खाइमं वा साइमं वा पडिच्छति, पडिच्छतं वा सातिज्जति ।। ८०. जे भिक्खू पासत्थस्स वत्थं वा' •पडिग्गहं वा कंबलं वा पायपुंछणं वा देति, देंतं वा सातिज्जति ॥ ८१. जे भिक्खू पासत्थस्स वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा पडिच्छति, पडिच्छतं वा सातिज्जति ।। ८२. •जे भिक्ख ओसण्णस्स असणं वा पाणं वा खाइमं वा साइमं वा देति, देंतं वा सातिज्जति ॥ ८३. जे भिक्ख ओसण्णस्स असणं वा पाणं वा खाइम वा साइमं व। पडिच्छति, पडिच्छंतं वा सातिज्जति ॥ ८४. जे भिक्खू ओसण्णस्स वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा देति, देंतं वा सातिज्जति ॥ ८५. जे भिक्खू ओसण्णस्स वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा पडिच्छति, १. अणउत्थिएण वा गारथिएण (अ, क) अग्रेपि गृहस्थयोः वस्त्रादीनां दान-ग्रहणसम्बन्धिएवमेव । सूत्रद्वयमस्ति । एवमेव पासत्थादिविषयकं २. अतः परं भाष्ये चूणौं च व्याख्यातसूत्राणां भिन्नः सूत्रदशकं विद्यते। क्रमो विद्यते, स च इत्थमस्ति । अशनपाना- ३. सं० पा०-वत्थं वा जाव पायपुंछणं । द्यालापके पासत्थ' सम्बन्धि दानग्रहणविषयक ४. सर्वेष्वादशेषु पञ्चस्वपि आलापकेषु वस्त्रादि सूत्रद्वयं विद्यते । एवं 'ओसण्ण-कुसील-णितिय- ग्रहणविषयकं सूत्रं नैव लभ्यते । संसत्त' सम्बन्धीनि अष्ट सूत्राण्यपि संलग्नानि ५. सं० पा०-एवं ओसण्णस्स कुसीलस्स णितिसन्ति । ततश्च वस्त्रालापके अन्यतीथिक- यस्स संसत्तस्स । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy