SearchBrowseAboutContactDonate
Page Preview
Page 900
Loading...
Download File
Download File
Page Text
________________ ७६६ निसीहज्झयणं दंतमलं वा हमलं वा णीहरावेज्ज वा विसोहावेज्ज वा, णीहरावेतं वा विसोहावेतं वा सातिज्जति ॥ सोसवारिय-पदं ६६. जे भिक्खू अण्णउत्थिएण वा गारत्थिएण वा गामाणुगामं वइज्जमाणे अप्पणी सीसदुवारि कारवेति, कारवेतं वा सातिज्जति ॥ उच्चार पासवण -पदं ६७. जे' भिक्खू आगंतारेसु वा आरामागारेसु वा गाहावइकुलेसु वा परियावसहेसु वा उच्चार पासवणं परिवेति, परिद्ववेंतं वा सातिज्जति ॥ ६८. •`जे भिक्खू उज्जाणंसि वा उज्जाणगिहंसि वा उज्जाणसालंसि वा णिज्जाणंसि वाणिज्जा हिंसि वा णिज्जाणसालंसि वा उच्चार- पासवणं परिट्ठवेति, परिट्ठवें तं वा सातज्जति ॥ ६६. जे भिक्खू अट्टंसि वा अट्टालयंसि वा पागारंसि वा चरियंसि वा दारंसि वा गोपुरंसि वा उच्चार पासवणं परिद्ववेति, परिद्ववेतं वा सातिज्जति ॥ ७०. जे भिक्खु दगमग्गंसि वा दगपहंसि वा दगतीरंसि वा दगठाणंसि वा उच्चार- पासवणं परिवेति परितं वा सातिज्जति ॥ ७१. जे भिक्खू सुहिंसि वा सुण्णसालंसि वा भिण्णगिहंसि वा भिण्णसालंसि वा कूडागारंसि वा कोट्ठागारंसि वा उच्चार पासवणं परिवेति, परिद्ववेतं वा सातिज्जति ॥ ७२. जे भिक्खू तणसालंसि वा तणगिहंसि वा तुससालंसि वा तुसगिहंसि वा बुससालसि वा सहिंसि वा उच्चार पासवणं परिट्ठवेति, परिट्ठवेतं वा सातिज्जति ॥ ७३. जे भिक्खू जाणसालंसि वा जाणगिहंसि वा जुग्गसालंसि वा जुग्गगिहंसि वा उच्चारपासवणं परिवेति परिद्ववेंतं वा सातिज्जति ॥ ७४. जे भिक्खू पणियसालंसि वा पणियगिहंसि वा परियागसालंसि वा परियागगि हंसि वा कुवियसालंसि वा कुवियगिहंसि वा उच्चार- पासवणं परिद्ववेति, परिवेतं वा १. 'क, ख, ग ' प्रतिपु ६७-७५ एतानि नव सूत्राणि नैव लभ्यन्ते । एतानि 'अ' प्रतो सङ्क्षिप्तानि किञ्चिद् भिन्नानि च दृश्यन्ते । द्रष्टव्यः सङ्क्षिप्तपाठः । भाष्ये चूर्णौ च एषां सूत्राणां स्पष्टमुल्लेखो विद्यते - जे भिक्खू आता गारेसु वा इत्यादि सुत्ता उच्चारेयव्वा जाव महाकुलेसु वा महागिहेसु वा उच्चार - पासवणं परिवेति । सुत्तत्थो जहा अट्टमउद्देगे । इह णवरं -- उच्चारपासवणं ति Jain Education International वत्तव्वं । एतेषु ठाणेसु उच्चारमादीणि वोसिरंतस्स | आगंतागारादी, जत्तियमेत्ता उ अहिया सुत्ते । तेसूच्चारादीणि, आवरमाणम्मि आणादी ||४६५३ ।। २. सं० पा० - एवं उज्जाणंसि वा ४ अट्टालगंसि वा ४ उदगंसि वा ४ परिद्ववेइ सुण्णागारंसि वा ४ तणसालासु वा ४ जाणगिहेसु वा २ पणियगिहे वा महाकुलेसु वा महागिहेसु वा परिवे | For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy