SearchBrowseAboutContactDonate
Page Preview
Page 890
Loading...
Download File
Download File
Page Text
________________ ७५६ ११. जे भिक्खू विवण्णं पडिग्गहं वण्णमंतं करेति, करेंतं वा सातिज्जति ॥ १२. जे' भिक्खू 'णो णवए मे पडिग्गहे लद्धे' त्ति कट्टु सीओदग-वियडेण वा उसिणोदगवियडेण वा उच्छोलेज्ज वा पधोवेज्ज वा उच्छोलेंतं वा पधोवेंतं वा सातिज्जति ॥ १३. जे भिक्खू 'णो णवए मे पडिग्गहे लद्धे' त्ति कट्टु बहुदेवसिएण सीओदग-वियडेण वा उसिणोदग - वियडेण वा उच्छोलेज्ज वा पधोवेज्ज वा, उच्छोलेंतं वा पधोवेंतं वा सातिज्जति ॥ १४. जे भिक्खू ' णो णवए मे पडिग्गहे लद्धे' त्ति कट्टु कक्केण वा लोद्वेण वा चुण्णेण वा वण्णेण वा आघंसेज्ज वा पघंसेज्ज वा, आघंसंतं वा पघंसंतं वा सातिज्जति ॥ १५. जे भिक्खू णो णवए मे पडिग्गहे लद्धे' त्ति कट्टु बहुदेवसिएण कक्केण वा लोद्धेण वा चुण्णेण वा वण्णेण वा आघंसेज्ज वा पघंसेज्ज वा, आघंसंतं वा पसंत १. १२-१६ एतानि अष्टसूत्राणि निर्युक्ति भाष्यं चूर्णि चानुसृत्य स्वीकृतानि । निर्युक्तौ यथावष्णविवच्चासं पुण, णो णवपादे पधोवणादीणि । दुग्धं सुगंध जो, कुज्जा आणमादीणि (४६३३ ) ।। भाष्ये यथा एमेव य अणवे वी, वियडे बहुदेसिक्क बहुदेसी । सुत्ता चउरो एए, एमेव य चउरो दुग्गंधे (४६४० ) ।। चूर्णौ यथा -- जहा अणवपादे चउरो सुत्ता भणिता तहा दुग्गंधे. वि चउरो सुत्ता भाणि - यव्वा । आदर्शषु एां अष्टसूत्राणां स्थाने द्वादशसूत्राणि लभ्यन्ते जे व मे पडिग्गगे लद्धेति कट्टु तेल्लेण वा घण वा णवणीएण वा बसाए वा मक्खेज्ज वा भिलिंगेज्ज वा मक्खंतं वा भिलिंगंतं वा साति । जे नवए मे पडिग्गहए लद्धे ति कट्टु लोण वा कक्केण वा चुण्णेण वा वण्णेण वा उल्लोलेज्ज वा उव्वलेज्ज वा उल्लोलेंतं वा उव्वलेतं वा साति । जे व मे पडिग्गह लद्धेति कट्टु सीतोदगवियडेण वा जाव साति । जे वए मे पग्गिए लद्धेति कट्टु बहुदेवसि निसीहज्झयणं Jain Education International एण तेल्लेण वा जाव साति । जे जवए जाव बहुदेवसिएण लोद्वेण जाव साति । जे जवए जाव बहुदेवसिएण सीतोदगवियडेण जाव साति ( अ, क, ख, ग ) । जे जवए मे पडिग्गहगे इति कट्टु एवं दो गमा भाणियव्वा । जे सुभिगंधे पडिग्गह इति कट्टु दुब्भिगंघेण वि दो चेव गमा । जे दुभिगंधे पडिग्गह दो चेव गमा यव्वा ( अ ) ; जे जवए मे पडिग्गहे इति कट्टु एवं दो गमा भाणियव्वा । इति लद्धे दुब्भिगंधेण वि जे सुभगंधे पडिग्गहे इति कट्टु बहुदेवसिएण सीतोदगवियडेण वा जाव सांतिज्जति । जे नवए मे पडिग्गहे इति कट्टु एवं आलावगा (गमा -ख) भाणियव्वा । जे सुब्भगंधे पडिग्गह इति कट्टु दुब्भिगंधेण वि दो चेव गमा । 'जे दुब्भिगंधे पडिग्गह इति लद्धा दुब्भिगंघेण वि दो चेव गमा' (x - ख ) णेयव्वा (क, ख, ग ) । For Private & Personal Use Only आचारचूलाया (६।३२-३६ ) षडेव सूत्राणि लभ्यन्ते । तत्रापि णो णवए' पाठो विद्यते । www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy