________________
७५०
निसीहज्झयणं
तहपगारंसि अंतरिक्खजायंसि" 'दुब्बद्धे दुष्णिक्खित्ते अणिकंपे चलाचले” ठाणं वा सेज्जं वा णिसेज्जं वा णिसीहियं वा चेएति, चेएतं वा सातिज्जति ॥
१०. जे भिक्खू कुलियंसि वा भित्तिसि वा सिलंसि वा लेलुंसि वा अण्णयरंसि वा तह पगारंसि अंतरिक्खजायंसि दुब्बद्धे दुण्णिक्खित्ते अणिकंपे चलाचले ठाणं वा सेज्जं वा णिज्जं वा णिसीहियं वा चेएति, चेतं वा सातिज्जति ॥
११. जे भिक्खू खंधंसि वा फलिहंसि वा मंचंसि वा मंडबंसि वा मालंसि वा पासायंसि वाहम्मतसि वा अण्णयरंसि वा तहप्पगारंसि अंतरिक्खजायंसि दुब्बद्धे दुण्णिक्खित्ते अणिकंपे' चलाचले ठाणं वा सेज्जं वा णिसेज्जं वा णिसीहियं वा चेएति, चेतं वा सातिज्जति ॥
अण्णउत्थिय-गार त्थिय-पवं
१२. जे भिक्खू अण्णउत्थियं वा गारत्थियं वा सिप्पं वा सिलोगं वा अट्ठापदं वा कक्कडगं वा वुग्गहं वा सलाहं वा सलाहकहत्थयं वा सिक्खावेति, सिक्खावेंतं वा सातिज्जति ॥
१३. जे भिक्खू अण्णउत्थियं वा गारत्थियं वा आगाढं वदति, वदतं वा सातिज्जति ।। १४. जे भिक्खू अण्णउत्थियं वा गारत्थियं वा फरुसं वदति, वदंतं वा सांतिज्जति ॥ १५. जे भिक्खू अण्णउत्थियं वा गारत्थियं वा आगाढं फरुसं वदति वदतं वा सातिज्जति ॥
१६. जे भिक्खू अण्णउत्थियं वा गारत्थियं वा अण्णयरीए अच्चासायणाए अच्चा साएति, अच्चासाएंतं वा सातिज्जति ॥
१७. जे भिक्खू अण्णउत्थियाण वा गारत्थियाण वा कोउगकम्मं करेति, करें वा सातिज्जति ॥
१८. जे भिक्खू अण्णउत्थियाण वा गारत्थियाण वा भूतिकम्मं करेति, करेंतं वा सातिज्जति ॥
१६. जे भिक्खू अण्णउत्थियाण वा गारत्थियाण वा पसिणं 'वागरेइ, वागरेंतं" वा
१. चिन्हाङ्कितः पाठो भाष्ये चूर्णां च नास्ति
व्याख्यातः ।
आचारचूलायां (७/११) 'अण्णयरे वा तहप्पगारे अंतलिक्खजाए' इति पाठो लभ्यते । अग्रिमसूत्रद्वयेपि इत्यमेव दृश्यते । २. आदर्शेषु चिन्हाङ्कितः पाठो नैव लभ्यते, अग्रिमसूत्रेपि एक नास्ति । असौ चूर्ण्याधारेण स्वीकृतः । चूण 'दुण्णिक्खित्त' पदानन्तरं पाठ
Jain Education International
भेदोपि प्रदर्शितोस्ति — केसिंचि दुणिरिक्खियं ति आलावगो |
३. आदर्शेषु एतत्पदं नैव लभ्यते ।
४. सालाहत्थयं ( अ ); सलाकहत्थयं ( ख, ग ) । ५. १६-२४ एषां षण्णां सूत्राणां स्थाने 'वागरेइ,
वागरें' इति पाठस्य स्थाने आदर्शेषु 'करेइ करेंतं' इति पाठो लभ्यते । मूलपाठः भाष्यचूण्यराधारेण स्वीकृतः ।
For Private & Personal Use Only
www.jainelibrary.org