________________
दसमो उद्देसो
उग्गाल-पदं
२६. जे भिक्खू राओ वा वियाले वा सपाणं सभोयणं उग्गालं उग्गिलित्ता 'पच्चोगिलति पच्चोगिलंतं" वा सातिज्जति ॥
गिलाण-पदं
३०. जे भिक्खू गिलाणं सोच्चा ण गवेसति, ण गवेसंतं वा सातिज्जति ॥
३१. जे भिक्खू गिलाणं सोच्चा उम्मग्गं वा पडिपहं वा गच्छति, गच्छंतं वा सातिज्जति ॥ ३२. जे' भिक्खु गिलाणवेयावच्चे' अब्भुट्टियस्स सएण लाभेण असंथरमाणस्स, जो तस्स न पडितप्पति, न पडितप्पतं वा सातिज्जति ॥
३३. जे भिक्खू गिलाणवेयावच्चे अब्भुट्ठिए गिलाणपा उग्गे दव्वजाए अलब्भमाणे, जी तं न पडिया इक्खति, न पडिया इक्खतं वा सातिज्जति ॥
विहार- पदं
३४. जे भिक्खू पढमपाउसंसि गामाणुग्गामं दूइज्जति, दूइज्जंतं वा सातिज्जति ॥ ३५. जे भिक्खू वासावासंसि पज्जोसवियंसि इज्जति, दुइज्जतं वा सातिज्जति ॥ पज्जोसवणा-पदं
३६. जे' भिक्खू पज्जोसवणाए ण पज्जोसवेति ण पज्जोसवेंतं वा सातिज्जति ॥ ३७. जे भिक्खू अपज्जोसवणाए पज्जोसवेति, पज्जोसवेंतं वा सातिज्जति ॥
३८. जे भिक्ख पज्जोसवणाए गोलोममाई पि वालाई उवाइणावेति', उवाइणावेंतं वा सातिज्जति ॥
७३१
३६. जे भिक्खू पज्जोसवणाए इत्तिरियं पाहारं ' आहारेति, आहारेंतं वा सातिज्जति ॥ ४०. जे भिक्ख 'अण्णउत्थियं वा गारत्थियं वा पज्जोसवेति, पज्जोसवेंतं वा
सातिज्जति ॥
४१. जे भिक्खू पढमसमोस रणुद्दे से पत्ताई चीवराई पडिग्गाहेति, पडिग्गातं वा सातिज्जति
तं सेवमाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं अणुग्घातियं ॥
१. पच्चोइलति पच्चोइलंतं ( अ, क ) ।
२. 'अ' प्रतौ ३२, ३३ सूत्रयोर्व्यत्ययो लभ्यते ।
३. ॰वच्चे णं (क, ग) ।
४. जे ( अ, क, ग) ।
५. वासं ( अ, ख ) ।
६. ३६, ३७ अनयोः सूत्रयोः पाठः भाष्यचूर्ण्यंनुसारेण स्वीकृतः । सर्वेष्वपि आदर्शेषु अनयोः
Jain Education International
सूत्रयोर्व्यत्ययो लभ्यते । 'ग' प्रतौ 'अपज्जोसवणाए' इति पाठस्य स्थाने 'ण पज्जोसवणाए' इति पाठो विद्यते ।
७. गोलोममेई ( अ ) ।
८. उवाइणइ ( अ, ख ) ।
६. आहार ( क ) 1
१०. अण्णउत्थियाण वा ( अ ) |
For Private & Personal Use Only
www.jainelibrary.org