SearchBrowseAboutContactDonate
Page Preview
Page 864
Loading...
Download File
Download File
Page Text
________________ ७३० निसीहज्झयणं २३. जे भिक्खू अणुग्घाइय-हेउं सोचा णच्चा संभुंजति, संभुजंतं वा सातिज्जति ॥ २४. जे भिक्खू अणुग्घाइय-संकप्पं सोच्चा णच्चा संभंजति, संभुजंतं वा सातिज्जति ॥ राई-भोयण-पदं २५. जे भिक्खू उग्गयवित्तीए' अणत्थमिय-मणसंकप्पे संथडिए णिन्विति गिच्छा'-समावण्णे णं अप्पाणे णं असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेत्ता भुजति, भुजंतं वा सातिज्जति। अह पुण एवं जाणेज्जा-अणुग्गए सूरिए अत्थमिए वा से जं च मुहे जं च पाणिसि जं च पडिग्गहंसि तं 'विगिचेमाणे विसोहेमाणे' णाइक्कमइ जो तं भुंजति, भुंजतं वा सातिज्जति ॥ २६. जे भिक्ख उग्गय वित्तीए अणथमिय-मणसंकप्पे संथडिए वितिगिच्छा-समावण्णे णं अप्पाणे णं असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेत्ता भुंजति, भुतं वा सातिज्जति। अह पुण एवं जाणेज्जा-अणुग्गए सूरिए अत्थमिए वा से जं च मुहे जं च पाणिसि जं च पडिग्गहंसि तं विगिचेमाणे विसोहेमाणे णाइक्कमइ जो तं भुज ति, भुजतं वा सातिज्जति ॥ २७. जे भिक्खू उग्गय वित्तीए अणथमिय-मणसंकप्पे असंथडिए णिव्विति गिच्छा-समावण्णे णं अप्पाणे णं असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेत्ता भुंजति, भुंजतं वा सातिज्जति। अह पुण एवं जाणेज्जा-अणुग्गए सूरिए अत्थ मिए वा से जं च मुहे जं च पाणिसि जं च पडिग्गहंसि तं विगिंचेमाणे विसोहेमाणे णाइक्कमइ, जो तं भंजति, भुजंतं वा सातिज्जति ।। २८. जे भिक्खू उग्गयवित्तीए अणत्थमिय-मणसंकप्पे असंथडिए वितिगिच्छा समावण्णे णं अप्पाणे णं असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेत्ता भुंजति, भुजंतं वा सातिज्जति । अह पूण एवं जाणेज्जा–अणग्गए सुरिए अत्थमिए वा से जं च महे जं च पाणिसि जं च पडिग्गहंसि तं विगिचेमाणे विसोहेमाणे णाइक्कमइ, जो तं भुंज ति, भुजंतं वा सातिज्जति ॥ १. उग्गयमुत्तीए (चूपा)। २. संकप्पे (अ, क, कप्पो ५॥६) सर्वत्र । ३. णिविचिगिच्छा (अ)।। ४. संभुजति (क, ख)। ५. 'क, ख, ग' प्रतिषु 'अह पुण एवं जाणेज्जा ' इत्यतः सूत्रपर्यन्तः पाठो नैव लभ्यते । ६. विगिंचिय विसोहिय तं परिवेमाणे (अ)। ७. नो अतिक्कमति धम्म (चू) । ८. सर्वेष्वपि आदर्शेषु 'अह पुण एवं जाणेज्जा' __इत्यतः सूत्रपर्यन्त: पाठो नैव लभ्यते । ६. सर्वेष्वपि आदर्शषु 'अह पूण एवं जाणेज्जा' इत्यतः सूत्रपर्यन्त: पाठो नैव लभ्यते । १०. सर्वेष्वपि आदर्शषु 'अह पुण एवं जाणेज्जा' इत्यतः सूत्रपर्यन्तः पाठो नैव लभ्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy