SearchBrowseAboutContactDonate
Page Preview
Page 794
Loading...
Download File
Download File
Page Text
________________ ६४४ ववहारो हारे । बारस' कुक्कुडिअंडगप्पमाणमेत्ते कवले आहारं आहारेमाणे समणे निग्गंथे अवड्ढोमोयरिए', सोलस कुक्कुडिअंडगप्पमाणमेत्ते कवले आहारं आहारेमाणे समणे निग्गंथे दुभागपत्ते । चउवीसं कुक्कुडिअंडगप्पमाणमेत्ते कवले आहारं आहारेमाणे समणे निग्गंथे ओमोयरिए । 'एगतीसं कुक्कुडिअंडगप्पमाणमेत्ते कवले आहारं आहारेमाणे समणे निग्गंथे किंचूणोमोयरिए बत्तीसं कुक्कुडिअंडगप्पमाणमेत्ते कवले आहारं आहारेमाणे समणे निग्गंथे पमाणपत्ते । 'एत्तो एगेण वि घासेणं ऊणगं" आहारं आहारेमाणे समणे निग्गंथे नो पकामभोइ त्ति वत्तव्वं सिया। ---त्ति बेमि ।। १. अप्पाहारे ति वत्तव्वं सिया (क, ता) सर्वत्र । २. दुवालस (ख)। ३. मोयरिया (क, ख, ग, जी, ता, शु) अपार्धाव मौदर्यः' इति व्याख्यातमस्ति मलयगिरिवृत्ती, अस्ति च श्रमणस्य विशेषणमिदम्, तेन एतदु- चितमस्ति । भगवत्या (७।२४) मपि 'अवड्डो- मोयरिए' इति पाठो विद्यते । अत्रापि तथैव स्वीकृतः । ४. x (क, ख, ग, ता), भगवत (७।२४) मपि एष पाठो नास्ति : ओवाइयसुत्ते (सू० ३३) एष पाठो विद्यते । मलयगिरिवृत्तौ च व्याख्यातोस्ति । जयाचार्यकृत---व्यवहारहण्डि कायामपि एष स्वीकृतोस्ति । ५. पमाणमेत्ते (क, ता)। ६. कवलेणं (जी, शु, मवृ)। ७. तेण परं घंसेण वा घोट्रेण वा कवलेण वा ऊणं (क, ता)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy