SearchBrowseAboutContactDonate
Page Preview
Page 782
Loading...
Download File
Download File
Page Text
________________ ६३२ ववहारो तत्थ से पुवागमणेणं दो वि पच्छाउत्ते नो से कप्पइ दो वि पडिग्गाहेत्तए । आयरिय-उवज्झायस्स अइसेस-पदं २. आयरिय-उवज्झायस्स गणं सि पंच अइसेसा पण्णत्ता, तं जहा-आयरिय-उवज्झाए अंतो उवस्सयस्स पाए 'निगिज्झिय-निगिज्झिय पप्फोडेमाणे वा पमज्जेमाणे वा णातिक्कमति'। आयरिय-उवज्झाए अंतो उवस्सयस्स उच्चार-पासवणं विगिंचमाणे वा विसोहेमाणे वा णातिक्कमति । आयरिय-उवज्झाए 'पभू वेयावडियं इच्छाए करेज्जा इच्छाए" नो करेज्जा। आयरिय-उवज्झाए अंतो उवस्सयस्स एगाणिए एगरायं वा दुरायं वा वसमाणे णातिक्कमति। आयरिय-उवज्झाए बाहिं उवस्सयस्स एगाणिए एगरायं वा दुरायं वा वसमाणे णातिक्कमति॥ गणावच्छेइयस्स अइसेस-पवं ३. गणावच्छेइयस्स गणंसि दो अइसेसा पण्णत्ता, तं जहा–गणावच्छेइए अंतो उवस्सयस्स एगाणिए एगरायं वा दुरायं वा वसमाणे णातिक्कमति । गणावच्छेइए बाहिं उवस्सयस्स एगाणिए एगरायं वा दुरायं वा वसमाणे णातिक्कमति ॥ टस १. अतोग्रे 'ख, जी' संकेतितादर्शयोः एतावान् अतिरिक्तः पाठो लभ्यते-जे से तत्थ पुवा- गमणेणं पुवाउत्ते से कप्पइ पडिग्गाहेत्तए जे से तत्थ पुव्वागमणेणं पच्छाउते नो से कप्पइ पडिग्गाहेत्तए । दशाश्रुतस्कन्ध (६।१८) सूत्रेपि एष पाठो विद्यते । प्रस्तुतसूत्रस्य मलयगिरिवृत्तौ-तत्थ से पुवागमणेणं दो वि पुवाउत्ते कप्पइ से दो वि पडिग्गाहेत्तए । तत्थ से पुवागमणेणं दो वि पच्छाउत्ते नो से कप्पइ दो वि पडिग्गाहेत्तए । एष पाठो वि व्याख्यातो नास्ति । २. णिगझिय-णिगझिय (ठाणं ५।१६६) । ३. नो अइक्कमइ (ग, जी, शु) सर्वत्र । ४. उच्चारं वा पासवणं वा (क, ख, ता) । ५. 'क, ता' संकेतितादर्शयोः तृतीयातिशयः पञ्चमस्थाने वर्तते । ६. इच्छाए वेयावडियं (क, ता); वेयावडियं इच्छा (ख, ग, जी, शु); इच्छा वेयावडियं (ठाणं ५।१६६)। ७. इच्छा (ख, ग, जी, शु, ठाणं ५।१६६) । ८. (ख, ग, जी शु); मलयगिरिवृत्ती एतत् पदं नास्ति व्याख्यातम् । स्थानाङगे (५।१६६) 'एगगो वसमाणे' इति पाठो विद्यते । पञ्चमातिशयेपि एवमेव पाठभेदो दश्यते । ६. संवसमाणे (क, ता)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy