________________
पढमो उद्देसो
'नो चेव संभोइयं साहम्मियं 'बहुस्सुयं बब्भागमं पासेज्जा", जत्थेव अण्णसंभोइयं साहम्मियं पासेज्जा बहुस्सुयं बब्भागम, तस्संतियं आलोएज्जा जाव पायच्छित्तं पडिवज्जेजा। 'नो चेव अण्णसंभोइयं साहम्मियं बहुस्सुयं बब्भागमं पासेज्जा , जत्थेव सारूवियं पासेज्जा बहुस्सुयं बब्भागम, तस्संतियं आलोएज्जा जाव पायच्छित्तं पडिवज्जेज्जा। 'नो चेव सारूवियं बहुस्सुयं बब्भागमं पासेज्जा, जत्थेव' समणोवासगं पच्छाकडं पासेज्जा बहुस्सुयं बब्भागम, तस्संतियं आलोएज्जा जाव पायच्छित्तं पडिवज्जेज्जा। 'नो चेव समणोवासगं पच्छाकडं बहुस्सुयं बब्भागमं पासेज्जा, जत्थेव सम्मंभावियाइं चेइयाई पासेज्जा, तेसंतिए आलोएज्जा जाव पायच्छित्तं पडिवज्जेज्जा"। 'नो चेव सम्मभावियाई चेइयाई पासेज्जा, बहिया गामस्स वा नगरस्स वा निगमस्स वा रायहाणीए वा खेडस्स वा कब्बडस्स वा मडंबस्स वा पट्टणस्स वा दोणमुहस्स वा आसमस्स वा संवाहस्स वा संनिवेसस्स वा पाईणाभिमुहे वा उदीणाभिमुहे वा करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्ट एवं वएज्जा-एवइया मे अवराहा, एवइक्खुत्तो अहं अवरद्धो, अरहंताणं सिद्धाणं अंतिए आलोएज्जा पडिक्कमेज्जा निदेज्जा गरहेज्जा विउट्टेज्जा विसोहेज्जा,
१.x(क, ग, जी, शु)। अग्रे सर्वत्रापि एवं
पाठसंक्षेपो वर्तते । २. जत्थेव नो संभोइयं आयरिउवज्झायं पासेज्ज बहस्सुयं बहुआगमं जत्थेव अन्नसं आयरि उ बहुस्सु बहुआगमं कप्पइ से तस्संतिए आलोत्तए जाव पडिक्कमित्तए (ता)। ३. जत्थेव णो अन्नसंभोइयं आयरियउवज्झायं पासेज्जा बहुस्सुयं बहुआगमं जत्थेव सारूवियं पासेज्ज बहुस्सुयं बहुआगमं कप्पइ से तस्संतियं आलोएत्तए वा जाव पडिक्कमित्तए वा
(ता)। ४. मलयगिरिवृत्ती 'जत्थेव समणोवासगं पच्छा- कडं' एष आलापको नास्ति व्याख्यातः डा० शूब्रिगसंपादिते व्यवहारसूत्रेपि नैष पाठः स्वी. कृतोस्ति । किन्तु भाष्ये 'पच्छाकडे' इति पदं दश्यते, तस्य लिङ्गकरणविधिरपि प्रतिपादि
तोस्तिसंविग्गे गीयत्थे, सरूवीपच्छाकडे य गीयत्थे । पडिक्कते अब्भुट्ठिय, असती अन्नत्थ तत्थेव ।। असतीए लिंगकरणं, सामाइय इत्तरं कितिकम्म । तत्थेव य सुद्धतवो, गवसणा जाव सुह दुक्खे ।।
(व्य० भाग ३, पत्र १३५) ।। ५. जत्थेव णो सारूवियं पासेज्ज बहुस्सुयं बहु
आगमं जत्थेव पच्छाकडं समणोवासयं पासेज्जा
बहुस्सुयं जाव पडिवज्जित्तए (ता)। ६. x (क, ग, शु) । ७. तेसितिए (क, ग)। ८. जत्थेव णो पच्छाकडसमणोवासयं पासेज्ज बह जत्थेव सम्मभावियाई चेइयाई पासेज्ज कप्पइ से जाव पडिवज्जित्तए (ता)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org