SearchBrowseAboutContactDonate
Page Preview
Page 738
Loading...
Download File
Download File
Page Text
________________ ५८८ राईमायण-पदं ६. भिक्खू य उग्गयवित्तीए' अणत्थमियसंकप्पे संथडिए निव्वितिगिच्छे' असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेत्ता आहारमाहारेमाणे अह पच्छा जाणेज्जाअणुग्गए सूरिए अत्थमिए वा, से जं च मुहे जं च पाणिसि जं च पडिग्ग* तं विगिंचमाणे वा विसोहेमाणे वा 'नो अइक्कमइ", तं अप्पणा भुजमा असि वा 'दलमाणे राईभोयणपडि सेवणपत्ते " 'आवज्जइ चाउम्मासियं परिहारअयं ॥ ७. भिक्खु य उग्गयवित्तीए अणत्थमियसंकप्पे संथडिए वितिगिच्छासमावन्ने असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेत्ता आहारमाहारेमाणे अह पच्छा जाणेज्जा - अणुग्गए सूरिए अत्थमिए वा, से जं च मुहे जं च पाणिसि जं च पडिग्गहे तं विगिँचमाणे वा विसोहेमाणे वा नो अइक्कम, तं अप्पणा भुजमाणे असि वा दलमाणे राईभोयणपडि सेवणपत्ते आवज्जइ चाउम्मा सियं परिहारद्वाणं अणुइयं ॥ ८. भिक्ख य उग्गयवित्तीए अणत्थमियसंकप्पे असंथडिए निव्वितिगिच्छे असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेत्ता आहारमाहारेमाणे अह पच्छा जाणेज्जाagree सूरिए अत्थमिए वा, से जं च मुहे जं च पाणिसि जं च पडिग्गहे तं विगिमाणे वा विसोहेमाणे वा नो अइक्कमइ, तं अप्पणा भुंजमाणे अण्णेसि वा दलमाणे राईभोयणपडि सेवणपत्ते आवज्जइ चाउमा सियं परिहारट्ठाणं अणुग्घइयं ॥ ६. भिक्खु य उग्गयवित्तीए अणत्थमियसं कप्पे असंथडिए वितिगिच्छासमावन्ने असणं गुरुकम् । ३. चतुर्गुरुकम् । ४. आपद्यते चातुमासिकं परिहारस्थानमनुद्धातिकम् । निर्युक्तिकृता गुरुलघुप्रायश्चित्तभेदः सङ्कितासङ्कितयोराधारेण कृत:, यथा- संथ संथडे या, निव्वितिगिच्छे तहेव वितिगिच्छे । काले दव्वे भावे, पच्छित्ते मग्गणा होइ ॥ अणुग्गयमणसंकप्पे, गवेसणे गहण भुंजणे गुरुगा । अह संकियम्मि भुंजति, दोहि वि लहु उग्गते सुद्धो (५७८५, ५७८६) आदर्शेषु सूत्रचतुष्टयेपि 'परिहारट्ठाण' इति पदं दृश्यते । निर्युक्तिवृत्तिकृतोः सम्मुखे उपलब्धपाठात् भिन्नपाठः आसीत् इति ज्ञायते । १. उग्गयमुत्तीए ( मवृ ) | २. निव्वितिगिछा (क, ख, ग ); निव्वितिगिछे (पु) 1 ३. आसयसि ( क, ख, ग ) 1 ४. डिग्गहियंसि (क, ग ), पडिग्गहगंसि ( ख ) ; डिग्गहए (पु) । ५. नाइक्कमइ (क, ख, ग, जी, शु) सर्वत्र सूत्रचतुष्टयेपि । ६. अणुप्पदेमाणे राईभोयणपडिसेवणपत्ते ( क ) ; अणुप्पमाणे (ख. जी, शु) सर्वत्र सूत्रचतुष्टयेपि । कप्पो ७. मलयगिरिणा प्रथम चतुर्थ सूत्रयोः परिहारस्थानं इति व्याख्यातम्, द्वितीय- तृतीयसूत्रयोरेतत् पदं नैव व्याख्यातम् - १. आपद्यते चातुर्मासिकं परिहारस्थानमनुद्धातिकम् । २. चतु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy