SearchBrowseAboutContactDonate
Page Preview
Page 737
Loading...
Download File
Download File
Page Text
________________ पंचमो उद्दा मेहुणप डिसेवणा-पदं १. देवे' य इथिरूवं विउव्वित्ता निग्गंथं पडिग्गा हेज्जा, तं च निग्गंथे साइज्जेज्जा, मेहुणपडवणपत्ते आवज्जइ चाउम्मासियं परिहारट्ठाणं अणुग्घाइयं ॥ २. देवी य इत्थवं विउव्वित्ता निग्गंथं पडिग्गाहेज्जा, तं च निग्गंथे साइज्जेज्जा, मेहुणपडि सेवणपत्ते आवज्जइ चाउम्मासियं परिहारट्ठाणं अणुग्घाइयं ॥ ३. देवी य पुरिसरूवं विउव्वित्ता निग्गंथि पडिग्गाहेज्जा, तं च निग्गंथी साइज्जेज्जा, विपत्ता आवज्जइ चाउम्मा सिय' अणुग्घाइयं ॥ ४. देवे य पुरिसरूवं विउव्वित्ता निग्गंथि पडिग्गाहेज्जा, तं च निग्गंथी साइज्जेज्जा, मेहुणपडवणपत्ता आवज्जइ चाउम्मासियं अणुग्धाइयं ॥ अहिगरण-पदं ५. भिक्खू य अहिगरणं कट्टु तं अहिगरणं अविओसवेत्ता इच्छेज्जा अण्णं गण उवसंगज्जित्ताणं विहरित्तए, कप्पइ तस्स पंच राइदियं छेयं कट्टु - परिणिaafar-परिणिव्वयि दोच्चं पि तमेव गणं पडिनिज्जाएयव्वे सिया, जहा वा तस्स गणस्स पत्तियं सिया ॥ १. 'क, ख ग', संकेतितादर्शेषु 'जी, शु' मुद्रितपुस्तकयोः पूर्वं देवसूत्रद्वयं ततश्च देवीसूत्रद्वयं विद्यते, किन्तु भाष्ये पूर्वं निर्ग्रन्थसम्बन्धिदेवदेवीसूत्रद्वयं विद्यते, यथा- देवे य इथिरूवं, काउं गिण्हे तहेव देवी य । दोसु वि य परिणयाणं, चाउम्मासा भवे गुरुगा (५६८८ ) । तदनन्तरं च निर्ग्रन्थीसम्बन्धिदेवीदेवसूत्रद्वयं विद्यते यथा Jain Education International एसेव गमो नियमा, निग्गंथीणं पि होइ नायव्वो नवरं पुण णाणत्तं, पुव्वं इत्थी ततो पुरिसो (५७२१) । २. चाउम्मासयं परिहारद्वाणं (ग, जी, शु ) ; निर्ग्रन्थीसूत्रद्वये 'परिहारद्वाणं' इति पदं नोक्तं तस्य कारणमिदम्, यद् निर्ग्रन्थीनां परिहारतपो न भवति, किन्तु शुद्धतप एव इति प्रबोधार्थम् । ३. इंदियाई (क, ख, ग, जी, शु ) । For Private & Personal Use Only ५८७ www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy