SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ पज्जोसवणाकप्पो ५५५ अभिक्खणं-अभिक्खणं जाणियव्वा पासियव्वा पडिलेहियव्वा भवइ । से तं पाणसुहुमे ॥ २६४. से किं तं पणगसुहुमे ? पणगसुहुमे पंचविहे पण्णत्ते, तं जहा-किण्हे नीले लोहिए हालिद्दे सुक्किले । अत्थि पणगसूहमे तद्दव्वसमाणवण्णए' नामं पण्णत्ते, जे छउमत्थेणं निग्गंथेण वा निग्गंथीए वा अभिक्खणं-अभिक्खणं जाणियब्वे पासियवे. पडिले हियव्वे भवति । से तं पणगसुहुमे ।। २६५. से किं तं बीयसुहमे ? बीयसुहमे पंचविहे पण्णत्ते, तं जहा-किण्हे जाव सुक्किले । अस्थि बीयसुहुमे कणियासमाणवण्णए नामं पण्णत्ते, जे छउमत्थेणं निग्गंथेण वा निग्गंथीए वा 'अभिक्खणं-अभिक्खणं जाणियव्वे पासियव्वे° पडिलेहियव्वे भवइ । से तं बीयसुहुमे ।। २६६. से कि तं हरियसुहमे ? हरियसुहुमे पंचविहे पण्णत्ते, तं जहा—किण्हे जाव सुक्किले। अस्थि हरियसुहुमे पुढवीसमाणवण्णए नामं पण्णत्ते, जे छउमत्थेणं निग्गंथेण वा निग्गंथीए वा अभिक्खणं-अभिक्खणं जाणियव्वे पासियव्वे' पडिलेहियव्वे भवइ । से तं हरियसुहुमे ॥ २६७. से किं तं पुप्फसुहुमे ? पुप्फसुहुमे पंचविहे पण्णत्ते, तं जहा—किण्हे जाव सुक्किले। अस्थि माणवण्णए नामं पण्णत्ते, जे छउमत्थेणं निग्गंथण वा निग्गंथीए वा अभिक्खणं-अभिक्खणं जाणियब्वे पासियव्वे पडिलेहियव्वे भवति । से तं पुप्फसुहुमे ॥ २६८. से किं तं अंडसुहुमे ? अंडसुहुमे पंचविहे पण्णत्ते, तं जहा-उद्दसंडे उक्कलियंडे पिपीलियंडे हलियंडे हल्लोहलियंडे, जे छउमत्थेणं निग्गंथेण वा निग्गंथीए वा" 'अभिक्खणं-अभिक्खणं जाणियव्वे पासियव्वे° पडिलेहियव्वे भवइ । से तं अंडसुहुमे॥ २६६. से किं तं लेणसुहुमे ? लेणसूहुमे पंच विहे पण्यत्ते, तं जहा-उत्तिंगलेणे भिंगलेणे उज्जए तालमूलए संवुक्कावटे' नामं पंचमे, जे छउमत्थेणं निग्गंथेण वा निग्गंथीए वा अभिक्खणं-अभिक्खणं जाणियव्वे पासियव्वे" पडिलेहियव्वे भवइ । से तं लेणसुहुमे ॥ २७०. से किं तं सिणेहसुहुमे ? सिणेहसुहुमे पंचविहे पण्णत्ते, तं जहा-उस्सा हिमए महिया करए हरतणुए णामं पंचमे, जे छउमत्थेणं निग्गंथेण वा निग्गंथीए" अभि१. वण्णे (ता)। ७. सं पा०--निग्गंथीए वा जाव पडिलेहियव्वे । २. सं० पा०-निग्गंथीए वा जाव पडिलेहियवे। ८. भिगू (चू)। ३. कणिया (पु); चूणौं कल्पकिरणावल्यामपि ___ च 'कणिका' इति पदं व्याख्यातमस्ति । १०. जाव (ख, ग, घ, पु) । ४. सं० पा०—निग्गंथीए वा जाव पडिलेहियवे। ११. सं० पा०—निग्गंथीए वा जाव पडिलेहियव्वे । ५-६. जाव (ख, ग, घ, पु) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy