________________
पज्जोसवणाकप्पो
५४५ से कि तं साहाओ ? साहाओ एवमाहिज्जंति, तं जहा-चंपिज्जिया, भद्दिज्जिया', काकंदिया, मेहलिज्जिया । से तं साहाओ। से किं तं कुलाइं ? कुलाइं एवमाहिज्जति तं जहा
भद्दज सियं तह भद्दगुत्तियं तइयं च होइ जसभदं ।
एयाइं उडुवाडियगणस्स' तिन्नेव' य कुलाइं॥१॥ २००. थेरेहितो णं कामि ढिहितो कोडिलसगोत्तेहितो', एत्थ णं वेसवाडियगणे नामं गणे
निग्गए । तस्स णं इमाओ चत्तारि साहाओ, चत्तारि कुलाइं एवमाहिज्जति । से किं तं साहाओ ? साहाओ एवमाहिज्जति तं जहा-सावत्थिया, रज्जपालिया, अंतरिज्जिया, खेमलिज्जिया। से तं साहाओ। से किं तं कुलाइं । कुलाइं एवमाहिज्जंति, तं जहा
गणियं मेहिय कामड्ढियं च तह होइ इंदपुरगं च ।
एयाई वेसवाडियगणस्स चत्तारि" उ कुलाइं ॥१॥ २०१. थेरेहितो णं इसिगुत्तेहितो काकंदएहिंतो वासिट्ठसगोत्तेहितो, एत्थ णं माणवगणे नामं
गणे निग्गए। तस्स णं इमाओ चत्तारि साहाओ, तिन्नि य कुलाई एवमाहिज्जति । से किं तं साहाओ ? साहाओ एवमाहिज्जति, तं जहा-कासविज्जिया', गोयमिज्जिया", वासिट्ठिया, सोरट्ठिया। से तं साहाओ। से किं तं कुलाइं ? कुलाई एवमाहिज्जति, तं जहा
इसिगुत्तियत्थ" पढमं बिइयं इसिदत्तियं मुणेयव्वं ।
तइयं च अभिजसंतं", तिन्नि कुला माणवगणस्स ॥ २०२. थेरेहितो णं सुट्टिय-सुप्पडिबुद्धेहितो कोडिय-काकदिएहितो वग्यावच्चसगोत्तेहितो,
एत्थ णं कोडियगणे नामं गणे निग्गए। तस्स णं इमाओ चत्तारि साहाओ, चत्तारि कुलाइं एवमाहिज्जति। से किं तं साहाओ ? साहाओ एवमा हिज्जंति, तं जहा
उच्चानागरि विज्जाहरी य, वइरी" य मज्झिमिल्ला य।
कोडियगणस्स एया, हवंति चत्तारि साहाओ ॥१॥ १. भद्दिया (ख, ग)।
८. ४ (क)। २. ओडवाडिय' (ता)।
६. कोसंविया (ता)। ३. हुंति तिन्नेव (क, ख, ग)।
१०. गोयमज्जिया (क)। ४. कुंडल (क); कुडिल (ग); कुंडिल ११. इसिगुत्तिइत्थ (क); इसिगुत्तियं च (ग,
घ); इसिगोत्तियत्थ (पु)। ५. खेमिलिज्जिया (ता)।
१२. जयंतं (ख, ग)। ६. कामिड्डियं (ता)।
१३. उच्चनागरी (क); उच्चानागरी य (ख)। ७. हवंति चत्तारि (ख, ग)।
१४. वयरी (क)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org