SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ पज्जोसवणाकप्पो ५४५ से कि तं साहाओ ? साहाओ एवमाहिज्जंति, तं जहा-चंपिज्जिया, भद्दिज्जिया', काकंदिया, मेहलिज्जिया । से तं साहाओ। से किं तं कुलाइं ? कुलाइं एवमाहिज्जति तं जहा भद्दज सियं तह भद्दगुत्तियं तइयं च होइ जसभदं । एयाइं उडुवाडियगणस्स' तिन्नेव' य कुलाइं॥१॥ २००. थेरेहितो णं कामि ढिहितो कोडिलसगोत्तेहितो', एत्थ णं वेसवाडियगणे नामं गणे निग्गए । तस्स णं इमाओ चत्तारि साहाओ, चत्तारि कुलाइं एवमाहिज्जति । से किं तं साहाओ ? साहाओ एवमाहिज्जति तं जहा-सावत्थिया, रज्जपालिया, अंतरिज्जिया, खेमलिज्जिया। से तं साहाओ। से किं तं कुलाइं । कुलाइं एवमाहिज्जंति, तं जहा गणियं मेहिय कामड्ढियं च तह होइ इंदपुरगं च । एयाई वेसवाडियगणस्स चत्तारि" उ कुलाइं ॥१॥ २०१. थेरेहितो णं इसिगुत्तेहितो काकंदएहिंतो वासिट्ठसगोत्तेहितो, एत्थ णं माणवगणे नामं गणे निग्गए। तस्स णं इमाओ चत्तारि साहाओ, तिन्नि य कुलाई एवमाहिज्जति । से किं तं साहाओ ? साहाओ एवमाहिज्जति, तं जहा-कासविज्जिया', गोयमिज्जिया", वासिट्ठिया, सोरट्ठिया। से तं साहाओ। से किं तं कुलाइं ? कुलाई एवमाहिज्जति, तं जहा इसिगुत्तियत्थ" पढमं बिइयं इसिदत्तियं मुणेयव्वं । तइयं च अभिजसंतं", तिन्नि कुला माणवगणस्स ॥ २०२. थेरेहितो णं सुट्टिय-सुप्पडिबुद्धेहितो कोडिय-काकदिएहितो वग्यावच्चसगोत्तेहितो, एत्थ णं कोडियगणे नामं गणे निग्गए। तस्स णं इमाओ चत्तारि साहाओ, चत्तारि कुलाइं एवमाहिज्जति। से किं तं साहाओ ? साहाओ एवमा हिज्जंति, तं जहा उच्चानागरि विज्जाहरी य, वइरी" य मज्झिमिल्ला य। कोडियगणस्स एया, हवंति चत्तारि साहाओ ॥१॥ १. भद्दिया (ख, ग)। ८. ४ (क)। २. ओडवाडिय' (ता)। ६. कोसंविया (ता)। ३. हुंति तिन्नेव (क, ख, ग)। १०. गोयमज्जिया (क)। ४. कुंडल (क); कुडिल (ग); कुंडिल ११. इसिगुत्तिइत्थ (क); इसिगुत्तियं च (ग, घ); इसिगोत्तियत्थ (पु)। ५. खेमिलिज्जिया (ता)। १२. जयंतं (ख, ग)। ६. कामिड्डियं (ता)। १३. उच्चनागरी (क); उच्चानागरी य (ख)। ७. हवंति चत्तारि (ख, ग)। १४. वयरी (क)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy