________________
५४४
पज्जोसवणाकप्पो कोडंबाणी', चंदनागरी। १६६. थेरस्स णं अज्जसुहत्थिस्स वासिट्ठसगोत्तस्स इमे दुवालस थेरा अंतेवासी अहावच्चा अभिण्णाया होत्था, तं जहा
थेरेत्थ अज्जरोहण, भद्दजसे मेहगणी य कामिड्ढी। सुट्ठिय-सुप्पडिबुद्धे, रक्खिय तह रोहगुत्ते य ॥१॥ इसिगुत्ते सिरिगुत्ते, गणी य बंभे गणी य तह सोमे ।
'दस दो य" गणहरा खलु, एए सीसा सुहत्थिस्स ॥२॥ १६७. थेरेहितो णं अज्जरोहणेहितो कासवगुत्तेहितो, तत्थ णं उद्देहगणे नामं गणे
निग्गए । तस्सिमाओ चत्तारि साहाओ निग्गयाओ, छच्च कुलाइं एवमाहिज्जति । से किं तं साहाओ ? साहाओ एवमाहिज्जति, तं जहा–उदंबरिज्जिया, मासपूरिया, मतिपत्तिया, पुण्णपत्तिया' । से तं साहाओ। से किं तं कुलाई ? कुलाई एवमाहिज्जंति, तं जहा
पढमं च नागभूयं, बीयं पुण सोमभूइयं होइ । अह उल्लगच्छ तइयं, चउत्थयं हत्थलिज्जतु ॥१॥ पंचमगं नंदिज्जं, छठं पुण पारिहासियं होइ ।
उद्देहगणस्सेते छच्च कुला होति नायव्वा ॥२॥ १६८. थेरेहितो णं सिरिगुत्तेहितो हारियसगोत्तेहितो, एत्थं णं चारणगणे नामं गणे
निग्गए । तस्स णं इमाओ चत्तारि साहाओ, सत्त य कुलाई एवमाहिज्जति । से किं तं साहाओ ? साहाओ एवमाहिज्जंति, तं जहा-हारियमालागारी, संकासिया, गवेधुया', वज्जनागरी । से तं साहाओ। से किं तं कुलाइं ? कुलाइं एवमाहिज्जंति, तं जहा
पढमेत्थ वच्छलिज्जं, बीयं पुण पीईधम्मगं होइ । तइयं पुण हालिज्ज, चउत्थगं पूस मित्तेज्जं ॥१॥ पंचमगं मालिज्ज, छठें पुण अज्जवेडयं होइ ।
सत्तमगं कण्हसहं, सत्त कुला चारणगणस्स ॥२॥ १६६. थेरेहितो भद्दजसेहितो भारद्दायसगोत्तेहितो, एत्थ णं उडुवाडियगणे नामं गणे
निग्गए । तस्स णं इमाओ चत्तारि साहाओ, तिन्नि कुलाई एवमाहिज्जति । १. कोडुंबणी (ता); कोडवाणी (पु)। ५. हत्थिलिज्ज (ख, पु)। २. दो दस (ग)।
६. गवेधूया (पु)। ३. पन्नपत्तिया (क) ; सुन्नपत्तिया (ता); सुव- ७. विज्ज (क, ख, ग) : नपत्तिया (यु)।
८. वीचिधम्मकं (पु)। ४. अल्लगच्छ (ख); उल्लगं च (ग)। ६. अज्जसेडयं (क, ख); अज्जसेलयं (ग) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org