SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ ५४४ पज्जोसवणाकप्पो कोडंबाणी', चंदनागरी। १६६. थेरस्स णं अज्जसुहत्थिस्स वासिट्ठसगोत्तस्स इमे दुवालस थेरा अंतेवासी अहावच्चा अभिण्णाया होत्था, तं जहा थेरेत्थ अज्जरोहण, भद्दजसे मेहगणी य कामिड्ढी। सुट्ठिय-सुप्पडिबुद्धे, रक्खिय तह रोहगुत्ते य ॥१॥ इसिगुत्ते सिरिगुत्ते, गणी य बंभे गणी य तह सोमे । 'दस दो य" गणहरा खलु, एए सीसा सुहत्थिस्स ॥२॥ १६७. थेरेहितो णं अज्जरोहणेहितो कासवगुत्तेहितो, तत्थ णं उद्देहगणे नामं गणे निग्गए । तस्सिमाओ चत्तारि साहाओ निग्गयाओ, छच्च कुलाइं एवमाहिज्जति । से किं तं साहाओ ? साहाओ एवमाहिज्जति, तं जहा–उदंबरिज्जिया, मासपूरिया, मतिपत्तिया, पुण्णपत्तिया' । से तं साहाओ। से किं तं कुलाई ? कुलाई एवमाहिज्जंति, तं जहा पढमं च नागभूयं, बीयं पुण सोमभूइयं होइ । अह उल्लगच्छ तइयं, चउत्थयं हत्थलिज्जतु ॥१॥ पंचमगं नंदिज्जं, छठं पुण पारिहासियं होइ । उद्देहगणस्सेते छच्च कुला होति नायव्वा ॥२॥ १६८. थेरेहितो णं सिरिगुत्तेहितो हारियसगोत्तेहितो, एत्थं णं चारणगणे नामं गणे निग्गए । तस्स णं इमाओ चत्तारि साहाओ, सत्त य कुलाई एवमाहिज्जति । से किं तं साहाओ ? साहाओ एवमाहिज्जंति, तं जहा-हारियमालागारी, संकासिया, गवेधुया', वज्जनागरी । से तं साहाओ। से किं तं कुलाइं ? कुलाइं एवमाहिज्जंति, तं जहा पढमेत्थ वच्छलिज्जं, बीयं पुण पीईधम्मगं होइ । तइयं पुण हालिज्ज, चउत्थगं पूस मित्तेज्जं ॥१॥ पंचमगं मालिज्ज, छठें पुण अज्जवेडयं होइ । सत्तमगं कण्हसहं, सत्त कुला चारणगणस्स ॥२॥ १६६. थेरेहितो भद्दजसेहितो भारद्दायसगोत्तेहितो, एत्थ णं उडुवाडियगणे नामं गणे निग्गए । तस्स णं इमाओ चत्तारि साहाओ, तिन्नि कुलाई एवमाहिज्जति । १. कोडुंबणी (ता); कोडवाणी (पु)। ५. हत्थिलिज्ज (ख, पु)। २. दो दस (ग)। ६. गवेधूया (पु)। ३. पन्नपत्तिया (क) ; सुन्नपत्तिया (ता); सुव- ७. विज्ज (क, ख, ग) : नपत्तिया (यु)। ८. वीचिधम्मकं (पु)। ४. अल्लगच्छ (ख); उल्लगं च (ग)। ६. अज्जसेडयं (क, ख); अज्जसेलयं (ग) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy