SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ पज्जोसवणाकप्पो ५३६ लोयं करेइ, करेत्ता छठेणं भत्तेणं अपाणएणं आसाढाहिं नक्खत्तेणं जोगमवागएणं उग्गाणं भोगाणं राइण्णाणं खत्तियाणं च चउहिं सहस्सेहिं सद्धि एगं देवदूसमादाय मुंडे भवित्ता अगाराओ अणगारियं पव्वइए। १६६. उसभे णं अरहा कोसलिए एगं वाससहस्सं निच्चं वोसट्टकाए चियत्तदेहे जाव' अप्पाणं भावमाणस्स एक्कं वाससहस्सं विइक्कंतं, तओ णं जेसे हेमंताणं चउत्थे मासे सत्तमे पक्खे-फग्गुणबहुले, तस्स णं फग्गुणबहुलस्स एक्कारसी-पक्खेणं पुवण्हकालसमयंसि पुरिमतालस्स नयरस्स बहिया सगडमहंसि उज्जाणंसि नग्गोहवरपायवस्स अहे अट्ठमेणं' भत्तेणं अपाणएणं आसाढाहिं नक्खत्तेणं 'जोगमुवागएणं झाणंतरियाए वट्टमाणस्स" अणंते' 'अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पन्ने जाव' सव्वजीवाणं सव्वभावे जाणमाणे° पासमाणे विहरइ॥ १६७. उसभस्स णं अरहओ कोसलियस्स चउरासीइं गणा चउरासीइं गणहरा होत्था । १६८. उसभस्स णं अरहओ कोसलियस्स उसभसेणपामोक्खाओ चउरासीइं समण साहस्सीओ उक्कोसिया समणसंपया होत्था ॥ १६६. उसभस्स णं अरहओ कोसलियस्स बंभी'-सुंदरिपामोक्खाणं अज्जियाणं तिन्नि सयसाहस्सीओ उक्कोसिया अज्जियासंपया होत्था । १७०. उसभस्स णं अरहओ कोसलियस्स सेज्जंसपामोक्खाणं समणोवासागाणं तिण्णि सयसाहस्सीओ पंच सहस्सा उक्कोसिया समणोवासयसंपया होत्था । १७१. उस भस्स णं अरहओ कोसलियस्स सुभद्दापामोक्खाणं समणोवासियाणं पंच सय साहस्सीओ चउप्पन्नं च सहस्सा उक्कोसिया समणोवासियाणं संपया होत्था । १७२. उसभस्स" णं अरहओ कोसलियस्स चत्तारि सहस्सा सत्त सया पन्नासा चोद्दसपुव्वीणं अजिणाणं जिणसंकासाणं उक्कोसिया चोद्दसपुव्विसंपया होत्था ॥ १७३. उसभस्स णं अरहो कोसलियस्स नव सहस्सा ओहिनाणीणं उक्कोसिया संपया होत्था ॥ १७४. उसभस्स णं अरहओ कोसलियस्स वीससहस्सा केवलणाणीणं उक्कोसिया संपया १. प० सू० ७७-८१ । २. छठेणं (ता)। ३. परमसुक्कं झाणं झियायमाणस्स (ता)। ४. सं० पा०—अणंते जाव पासमाणे । ५. प० सू० ८२ । ६. बंभा (ता)। ७. समुप्पभा० (ता)। ८. १७२-१७८ सूत्रपर्यन्तं 'ता' प्रतौ संक्षिप्ता वाचना विद्यते-एवं चत्तारि सहस्सा सत्त सया पन्नासा चोद्दसपुवीए। नव सहस्सा ओहिनाणीणं । वीसं सहस्सा केवलीणं । वीसं सहस्सा छच्च सया वेउब्वियाणं । वारस सहस्सा छच्च सया पन्नासा विउलमईणं । वारस सहस्सा छच्च सया पन्नासा वाईणं । वावीसं च सहस्सा नव सया अणुत्तरोववाइयाणं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy