SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ ५३२ पज्जोसवणाकप्पो १२१. पासस्स' णं अरहओ पुरिसादाणीयस्स अद्धदुसया चोद्दसपुवीणं अजिणाणं जिण संकासाणं सव्वक्खर' सन्निवाईणं जिणो विव अवितहं वागरमाणाणं उक्कोसिया चोद्दसपुवीणं संपया होत्था ॥ १२२. पासस्स णं अरहओ पुरिसादाणीयस्स चोद्दस सया ओहिनाणीणं, दस सया केवल नाणीणं, एक्कारस स या वेउम्वियाणं, अद्धट्ठमसया विउलमईणं, छस्सया वाईणं छ सया रिउमईणं बारस सया अणुत्तरोववाइयाणं संपया होत्था । १२३. पासस्स णं अरहओ पुरिसादाणीयस्स दुविहा अंतकडभूमी होत्था, तं जहा–जुगंतक डभूमी य, परियायंतकडभूमी य। जाव चउत्थाओ पुरिसजुगाओ जुगंतकडभूमी, तिवासपरियाए अंतमकासी ॥ १२४. तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणोए तीसं वासाइं अगारवासमज्झे वसित्ता तेसीति राइंदियाइं छउमत्थपरियायं पाउणित्ता, देसूणाई सत्तरि वासाई केवलिपरियायं पाउणित्ता, बहुपडिपुण्णाई सतरि वासाई सामण्णपरियायं पाउणित्ता, एक्कं वाससयं सव्वाउयं पालित्ता खीणे वेयणिज्जाउयनामगोत्ते' इमीसे ओसप्पिणीए द्रसमससमाए समाए बहवीइक्कंताए जेसे वासाणं पढमे मासे दोच्चे पक्खे-सावणसुद्धे, तस्स णं सावणसुद्धस्स अट्ठमी-पक्खेणं उप्पि सम्मेयसेलसिहरंसि अप्पचोत्तीसइमे मासिएणं भत्तेणं अपाणएणं विसाहाहिं नक्खत्तेणं जोगमुवागएणं पुव्वण्हकालसमयंसि वग्धारियपाणी कालगए जाव" सव्वदुक्खप्पहीणे ॥ १२५. पासस्स णं अरहओ पुरिसादाणियस्स कालगतस्स जाव सव्वदुक्खप्पहीणस्स दुवालस वाससयाइं विइक्कंताई तेरसमस्स य वाससयस्स अयं तीसइमे संवच्छरकाले गच्छइ॥ अरह-अरिटुनेमि-पदं १२६. तेणं कालेणं तेणं समएणं अरहा अरिटुनेमी पंचचित्ते होत्था, तं जहा-चित्ताहिं चुए चइत्ता गब्भं वक्ते चित्ताहिं जाए। चित्ताहि मुंडे भवित्ता अगाराओ अणगारियं पव्वइए । चित्ताहि अणते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवल वरनाणदंसणे समुदने । चित्ताहिं परिनिव्वुए । १२७. तेणं कालेणं तेणं समएणं अरहा अरिट्ठनेमी जेसे वासाणं चउत्थे मासे सत्तमे पक्खे १. १२१,१२२ अनयोः सूत्रयोः स्थाने 'ता' प्रतौ संक्षिप्ता वाचना दृश्यते-एवं अद्भुट्ठसया चोदसपुवीणं, चोद्दस सया ओहिनाणीणं, दस सया केवलनाणीणं, एकारस सया वेउम्वियाणं, अट्ठमसया विंउलमईणं, छस्सया वाईणं, बारससया अणुत्तरोववाइयाणं । २. सं० पा०-सव्वक्खर जाव चोइसपवीणं । ३. पडिपुण्णाइं (ख, ग, घ, ता)। ४. वरिसाई (ता) । ५. वेयणिज्जे आउए णामे गोत्ते (ता)। ६. ४ (ख, ग)। ७. प० सू० १०६ । ८. सं० पा०-वक्ते जाव चित्ताहि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy