SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ पज्जोसवणाकप्पो ५२३ संवच्छराइं अभीए" परीसहोवसग्गाणं खंतिखमे भयभेरवाणं, धम्मे ते अविग्धं भवउ त्ति कटु जय-जय-सई पउंजंति ॥ ७५. तए णं समणे भगवं महावीरे नयणमालासहस्सेहिं पेच्छिज्जमाणे-पेच्छिज्जमाणे वयणमालासहस्सेहिं अभिथुव्वमाणे-अभिथव्वमाणे हिययमालासहस्सेहिं ओनंदिज्जमाणे-ओनंदिज्जमाणे मणोरहमालासहस्सेहिं विच्छिप्पमाणेविच्छिप्पमाणे कंतिरूवगणेहिं पत्थिज्जमाणे-पत्थिज्जमाणे अंगुलिमालासहस्सेहिं दाइज्जमाणे-दाइज्जमाणे दाहिणहत्थेणं बहूणं नरनारिसहस्साणं अंजलिमालासहस्साई पडिच्छमाणे-पडिच्छमाणे भवणपंतिसहस्साइं समतिच्छमाणेसमतिच्छमाणे तंती-तल-ताल-तुडिय-गीय-वाइयरवेणं महुरेण य मणहरेणं जयजयसद्दघोसमी सिएणं' मंजुमंजणा घोसेण 'अपडिबुज्झमाणे-अपडिबुज्झमाणे सविड्ढीए सव्वजुईए सव्वबलेणं सव्ववाहणेणं सव्वसमुदएणं सव्वादरेणं सव्वविभूतीए सव्वविभूसाए सव्वसंभमेणं सव्वसंगमेणं सव्वपगतीहिं सव्वणाडएहिं सव्वतालायरेहि सव्वोरोहेणं सव्वपुप्फवत्थगंधमल्लालंकारविभूसाए सव्वत डियसहसण्णिणादेणं महता इड्ढीए महता जुतीए महता बलेणं महता वाहणणं महता समुदएणं वरतडिय-जमगसमग-प्पवादितेणं संख-पणव-पडह-भेरि-झल्लरि-खरमहिहुडुक्क'मरव-मइंग'"-दंदुभि-निग्घोसनादियरवेणं कुंडपुरं नगरं मझमझेणं निग्गच्छइ, निग्गच्छित्ता जेणेव णायसंडवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ, उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावेइ, ठावेत्ता सीयाओ पच्चोरुहइ, पच्चोरुहित्ता सयमेव आहरणमल्लालंकारं ओमयइ ओमुइत्ता, सयमेव पंचमुट्ठियं लोयं करेइ, करेत्ता छठेणं भत्तेणं अपाणएणं हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं एगं देवदूसमादाय एगे अबीए मुंडे भवित्ता अगाराओ अणगारियं पव्वइए। छउमत्थ-चरिया-पदं ७६. समणे भगवं महावीरे संवच्छर साहियं मासं जाव चीवरधारी होत्था, तेण परं अचेले पाणिपडिग्गहए। ७७. समणे भगवं महावीरे साइरेगाइं दुवालस वासाइं निच्चं वोसट्ठकाए चियत्तदेहे 'जे के इ उवसग्गा उप्पज्जंति, तं जहा-दिव्वा वा माणुस्सा वा तिरिक्खजोणिया वा १. बहूणि अहोरत्ताणि पक्खाणि मासाणि उदूणि स्वीकृतः । चूणिकृता एवं व्याख्यातम्___ अयणाई संवच्छराइं अभओ (ता)। 'मंजुमंजुणा घोसेण अपडिबुज्झमाणे' त्ति ण २. अभिनंदिज्जमाणे (ता)। णज्जति को कि जंपति ? । ३. सहस्सेहिं (घ)। ७. ४ (क, ख, ग, घ, पु)। ४. समइक्कमाणे (घ); समच्छ (ता)। ८. ठवेइ (ता)। ५. मीसएणं (ता)। ६. संवच्छरियं (ता)। ६. य पडिबुज्झमाणे पडि (क, ख, ग, घ, पु); १०. पडिग्गहिए (ता)। ° परिबुज्झमाणे (ता); असी पाठः चूाधारण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy