SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ पज्जोसवणाकप्पो नायपुत्ते नायकुलचंदे विदेहे विदेहदिन्ने विदेहजच्चे विदेहसूमाले' तीसं वासाई विदेहंसि कट्ट (अगारमझे वसित्ता ?)' अम्मापिईहिं देवत्तगएहिं, गुरुमहत्तरएहिं अब्भणुण्णाए समत्तपइण्णे पुणरवि लोयंतिएहिं जियकप्पिएहिं देवेहि (लोयंतिया जियकप्पिया देवा?) ताहिं इट्ठाहिं कंताहिं पियाहिं मणुण्णाहिं मणामाहिं ओरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं 'मिय-महुर-सस्सिरीयाहिं हिययगमणिज्जाहिं हिययपल्हायणिज्जाहिं गंभीराहिं अपुणरुत्ताहिं वग्गूहिं अणवरयं अभिनंदमाणा य अभिथुव्वमाणा य एवं वयासी-जय-जय नंदा! जय-जय भद्दा, भदं ते, जय-जय खत्तियवरवसहा! बुज्झा हि भगवं लोगनाहा ! पवत्तेहि धम्मतित्थं हियसुहनिस्सेयसकर सव्वलोए सव्वजीवाणं भविस्सइत्ति कटु 'जय-जय सइं', पउंजंति ॥ पव्वज्जा-पदं ७४. पुव्विं पि य णं समणस्स भगवओ महावीरस्स माणुस्सगाओ' गिहत्थधम्माओ अणत्तरे आहोहिए" अप्पडिवाई" नाणदंसणे होत्था । तए णं समणे भगवं महावीरे तेणं अणुत्तरेणं आहोहिएणं नाणदंसणेणं अप्पणो निक्खमणकालं आभोएइ, आभोएत्ता चेच्चा हिरण्णं चेच्चा सुवण्णं 'चेच्चा धणं चेच्चा रज्जं चेच्चा रठं, एवं बलं वाहणं कोसं कोठागारं, चेच्चा पुरं चेच्चा अंतेउरं चेच्चा जणवयं चेच्चा विपुलधण-कणग-रयण-मणि-मोत्तिय-संख-सिलप्पवाल-रत्तरयणमाइयं संतसारसावतेज्ज विच्छड्डइत्ता विगोवइत्ता 'दाणं (दायं?) दायारे (ए?) हिं परिभाएत्ता १. नाते नातकुलनिवड्ढे (ता) । मुहमंगलिया वद्धमाणा पूसमाणया खंडियगणा'। २. सुयमाले (ता)। अत्रापि एवमेव युज्यते । ३. कोष्ठकवर्ती पाठः अपेक्षितोस्ति आचारचूलायां ६. वियं मधुरं सरिसाहिं वग्गूहिं हिययपल्हाय (१५।२६) विद्यमानत्वात् परन्तु प्रस्तुतसूत्रा- णिज्जाहि अणवरतं अभिनंदमाणा य अभित्थुदर्शषु क्वापि नोपलभ्यते । णमाणा य (ता)। ४. देवेहिं जीवकप्पीहिं (ता)। ७. लोगनाहा सयलजगजीवहियं (क, ख, ग)। ५. 'अभिनंदमाणा य अभिथुव्वमाणा य' अनयोः ८. परमहिय° (क) । विशेषणपदयोः विशेष्यपदं 'देवेहिं' विद्यते, तेन ६. मणुस्सातो (ता); माणुस्साओ (पु)। 'देवा' इति पाठः अपेक्षितः आसीत्, किन्तु १०. आभोइए (ख, ग, घ, अ); अवाधिए (ता)। न जाने कथमत्र तृतीया जाता ? एवमेव ११. ४ (ता)। अग्रिमसूत्रे 'घंटियगणा' इति पाठः अपेक्षितः १२. आहोइएणं (क); आभोइएणं (ख, ग, घ); आसीत्, किन्तु तत्रापि तृतीया विभक्तिर्दृश्यते । अवोहितेणं (ता)। ओवाइय (६८) सूत्रे एष पाठः प्रथमावि- १३. चिच्चा धन्नं चिच्चा रज्जं चिच्चा धणं भक्त्यन्तो लभ्यते 'संखिया चक्किया नंगलिया (ग)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy