________________
४८६
दसाओ
पडण-विद्धसणधम्मा उच्चार पासवण - खेल - सिंघाण-वंत-पित्त सुक्क सोणिय समुब्भवा दुरुय - उस्सास - निस्सासा दुरुय मुत्त-पुरीसपुण्णा वंतासवा पित्तासवा खेलासवा पच्छा पुरं च णं अवस्सविप्पजह णिज्जा | संति उड्ढं देवा देवलोगंसि । ते णं तत्थ
अणं देवं णो णं देवि अभिजुंजिय-अभिजुंजिय परियारेंति, णो अप्पणिच्चि - याओ देवीओ अभिजुंजिय- अभिजुंजिय परियारेंति, जो अप्पणामेव अप्पाणं विउव्विय - विउब्विय परियारेंति । जइ इमस्स सुचरियस्स तव - नियम' - 'बंभचेरवासस्स कल्लाणे फलवित्तिविसेसे अत्थि, तं अहमवि आगमेस्साई इमाई एतारूबाई दिव्वाई भोग भोगाई भुंजमाणे विहरामि - से तं साहू° ।
एवं खलु समणाउसो ! निग्गंथो वा निग्गंथी वा निदाणं किच्चा अणालोइय • डिक्कते कालमासे कालं किच्चा अण्णतरेसु देवलोगेसु देवत्ताए उववत्तारो भवति - महिड्दिएसु जाव चिरद्वितीएसु । से णं तत्थ देवे भवति - महिड्दिए जाव भुंजमाणे' विहरति । से णं तत्थ णो अण्णं देवं णो अण्णं च देवि अभिजुंजियअभिजुंजिय परियारेति णो अप्पणिच्चियाओ देवीओ अभिजुंजिय-अभिजुंजिय परियारेति णो अप्पणामेव अप्पाणं विउब्विय विउब्विय परियारेति । से णं ताओ देवलगाओ आउक्खएणं भवक्खएणं" " ठितिक्खएणं अनंतरं चयं चइत्ता 'से जे इमे भवंति उग्गपुत्ता महामाज्या, भोगपुत्ता महामाया', एतेसि णं अण्णतरंसि कलंसि पुत्तत्ताए पच्चायाति । से णं तत्थ दारए भवति - सुकुमालपाणिपाए जाव सुरूवे । तणं से दार उम्मुक्कबालभावे विण्णय-परिणयमित्ते जोव्वणगमणुपत्ते सयमेव पेतियं दायं पडिवज्जति । तस्स णं अतिजायमाणस्स वा निज्जायमाणस्स वा पुरओ महं दासी - दास - किंकर -कम्मकर- पुरिस - पायत्तपरिक्खित्तं छत्तं भिगारं गहाय निगच्छति जाव' किं भे आसगस्स सदति ?
तस्स णं तहप्पगारस्स पुरिसजातस्स तहारूवे समणे वा माहणे वा उभओ कालं केवल पण्णत्तं धम्ममाइक्खेज्जा ? हंता आइक्खेज्जा |
णं भंते ! पडणेज्जा ? हंता पडिसुणेज्जा ।
से णं भंते ! सद्दहेज्जा पत्तिएज्जा रोएज्जा° ? हंता सहेज्जा पत्तिएज्जा रोएज्जा ।
से णं भंते ! सील-व्वत-गुण- वेरमण-पच्चक्खाण-पोसहोववासाइं पडिवज्जेज्जा ? णो तिणट्ठे समट्ठे । से णं दंसणसावए भवति - अभिगतजीवाजीवे जाव' अट्ठिमिजप्पेमाणुरागरत्ते, अयमाउसो ! निग्गंथे पावयणे अट्ठे अयं परमठ्ठे सेसे
१. सं० पा० तवनियम तं चैव जाव एवं ।
२. सं० पा० - अणालोइय तं चैव जाव विहरति । तस्स ठाणस्स अणालोइत्ता जाव अपरिवज्जित्ता (ता) ।
३. द्रष्टव्यं दसा० १०।२४ सूत्रस्य पादटिप्पणम् ।
Jain Education International
४. भव्वं अन्नभव्वं ( अ, क, ख ) ।
५. सं० पा० - भवक्खएणं तं चैव वत्तव्वं नवरं
हंता सज्जा ।
६. दसा० १०।२४ ।
७. ओ० सू० १६२ ।
For Private & Personal Use Only
www.jainelibrary.org