SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ णवमा दसा ४६३ ३४. अपस्समाणो पस्सामि, 'देवे जक्खे य गुज्झगे" । अण्णाणी जिणपूयट्ठी', महामोहं पकुव्वति ॥ ३५. एते मोहगुणा वुत्ता, कम्मंता वित्तवद्धणा' । ___जे तु भिक्खू विवज्जेत्ता, चरेज्जऽत्तगवेसए' ॥ ३६. 'जं जाणिया" इतो पुव्वं, किच्चा किच्चं बहुं जढं । तं वंता ताणि सेविज्जा, तेहिं आयारवं सिया॥ ३७. 'आयार गुत्ते" सुद्धप्पा, धम्मे ठिच्चा अणुत्तरे । ___ ततो वमे सए दोसे, विसमासी विसो जहा ॥ ३८. सुवंतदोसे सुद्धप्पा, धम्मट्ठी विदितापरे । इहेव लभते कित्ति, पेच्चा य सुगतिं वरं ॥ ३६. एवं अभिसमागम्म, सूरा दढपरक्कमा । सव्वमोहविणिम्मुक्का", जातीमरणमतिच्छिया ॥ . -त्ति बेमि ॥ १. देवा जक्खा य गुज्झगा (अ, क)। २. जणपूयट्ठी (ता)। ३. चित्तवद्धणा (अ, ख, वृपा)। ४. विवज्जेज्जा (अ, क, ख)। ५. चरेज्जऽत्तं गवेसइ (चूपा, वृपा) । ६. जंपि जाणे (अ, क, ख, ता)। ७. कताकतं (चूपा)। ८. 'आचारवान्' इत्याध्याहार्यम् (वृ); आयार___ जुत्ते (वृपा)। ६. सुचत्त (अ, क) । सुवान्तदोषः इत्यर्थः । १०. विणिमुक्का (क, ख) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy