SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ दसाओ ४५६ एवं खलु एसा अहोरातिया भिक्खुपडिमा अहासुत्तं जाव आणाए अणुपालिया यावि भवति ॥ ३२. एगराइयण्णं भिक्खुपडिमं पडिवन्नस्सअणगारस्स निच्चं वोसटकाए' चित्तदेहे जे केइ उवसग्गा उववज्जंति, तं जहा-दिव्वा वा माणस्सा वा तिरिक्खजोणिया वा, ते उप्पन्ने सम्म सहति खमति तितिक्खति° अहियासेति' ॥ ३३. कप्पइ से अट्ठमेणं भत्तेणं अपाणएणं बहिया गामस्स वा जाव रायहाणीए वा दोवि' पाए साहटु वग्घारियपाणिस्स एगपोग्गलनिरुद्धदिहिस्स' अणिमिसनयणस्स ईसि पब्भारगतेणं कारणं अहापणिहितेहिं गत्तेहिं सव्विदिएहिं गुत्तेहिं ठाणं ठाइत्तए । तत्थ दिव्व-माणुस्स-तिरिच्छजोणिया' उवसग्गा समुप्पज्जेज्जा, ते णं उवसग्गा पयालेज्ज वा पवाडेज्ज वा नो से कप्पति पयलित्तए वा पवडित्तए वा। तत्थ से उच्चारपासवणं उन्वाहेज्जा नो से कप्पति उच्चारपासवणं ओगिण्हित्तए वा, कप्पति से पुवपडिलेहियंसि थंडिलंसि उच्चारपासवणं परिटुवित्तए", अहावि हिमेव ठाणं ठाइत्तए । ३४. एगराइयण्णं भिक्खुपडिमं अणणुपालेमाणस्स इमे तओर ठाणा अहियाए असुभाए अखमाए अणिस्सेसाए अणाणुगामियताए भवंति, तं जहा-उम्मायं वा लभेज्जा, दीहकालियं वा रोयायंकं पाउणेज्जा, केवलिपण्णत्ताओ वा धम्माओ भंसेज्जा ॥ ३५. एगराइयण्णं भिक्खुपडिमं सम्म अणुपालेमाणस्स अणगारस्स इमे तओ ठाणा हियाए" 'सुभाए खमाए णिस्सेसाए° अणुगामियत्ताए भवंति, तं जहाओहिनाणे वा से समुप्पज्जेज्जा, मणपज्जवनाणे वा समुप्पज्जेज्जा, केवलनाणे वा से असमुप्पन्नपुव्वे" समप्पज्जेज्जा । १. सं० पा०-वोसटकाए जाव अहियासेति । ७. अधा० (ता)। २. अधितासेति (ता)। ८. गुत्ते (ता); सर्वेन्द्रियैर्गुप्तः (वृ)। अत्र ३. अतः गुत्तेहि पर्यन्तं 'अ, क, ख' संकेतितादर्शषु प्रथमान्तं पदं न युक्तं स्यात् । भगवत्यां भिन्ना पाठपद्धतिर्दृश्यते-ईसि पन्भारगतेणं (३।१०५) 'गुत्तेहि' इति पाठो दृश्यते । स च काएणं एगपोग्गलटियाए दिट्रीए अणिमिसनयने युक्तोस्ति अतः तदाधारेण स एव मूले गृहीतः । अहापणितेहिं गत्तेहिं सव्विंदिएहिं गोत्ते ईसि ६. अतः 'अ, क, ख' आदर्शेषु संक्षिप्त पाठो दोवि पाए साहट वग्घारियपाणिस्स । भगवत्यां दृश्यते---तिरिच्छजोणिया जाव अहाविहिमेव । (३/१०५) स्वीकृतपाठानुसारी क्रमो लभ्यते। १०. उव्वाहिज्जेज्जा (ता)। ४. वग्धारितं पाणस्स (ता)। ११. परिद्ववेत्ता (ता)। ५. एगपोग्गलदिट्ठिस्स (ता); एगपोग्गलट्ठिय- १२. तयो (ता)। दिट्रिक्स (वृ); एगपोग्गलनिविदिट्टी (भ० १३. सं० पा०-हियाए जाव अणुगामियत्ताए । ३/१०५)। १४.x (ता)। ६. मणमिस० (ता)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy