________________
अट्ठा दसा
४१ 'भिंद' वेकत्तए' 'लोहियपाणी पावो' चंडो रुद्दो खुद्दो साहस्सिओ" उक्कंचण-वंचणमाया-निअडी-'कवड-कूड"-साति-संपयोगबहुले दुस्सीले दुपरिचए दुरणुणेए दुव्वए" दुप्पडियानंदे निस्सीले निग्गणे निम्मेरे निपच्चक्खाणपोसहोववासे असाह सव्वाओ पाणाइवायाओ अप्पडिविरए जावज्जीवाए, एवं" जाव" सव्वाओ कोहाओ सव्वाओ माणाओ सव्वाओ मायाओ सव्वाओ लोभाओ सव्वाओ पेज्जाओ दोसाओ कलहाओ अब्भक्खाणाओ, पेसुण्ण-परपरिवादाओ अरतिरति-मायामोसाओ मिच्छादसणसल्लाओ अपडिविरएर जावज्जीवाए, सव्वाओ ‘ण्हाणुम्मदणा-अब्भंगण-वण्णग'"विलेवण-सद्द-फरिस-रस-रूव-गंध-मल्लालंकाराओ अपडिविरए जावज्जीवाए, सव्वाओ सगड"-रह-जाण-जुग्ग-गिल्लि-थिल्लि-सीया-संदमाणिय-सयणासणजाण-वाहण-भोयण'"-पवित्थरविधीओ अपडिविरए जावज्जीवाए, सव्वाओ आस-हत्थि-गो-महिस-गवेलय-दासी-दास-कम्मकरपोरुसाओ अपडिविरए जावज्जीवाए. सव्वाओ कय-विक्कय-मासद्धमास-रूवगसंववहाराओ अपडिविरए जावज्जी वाए, हिरण्ण-सुवण्ण-धण-धन्न-मणि-मोत्तिय-संख-सिलप्पवालाओ अपडिविरए
जावज्जीवाए, सव्वाओ कूडतुल-कूडमाणाओ अपडिविरए जावज्जीवाए", सव्वाओ १. वेअंतका (अ); वेअंतए (चू)।
वृत्तौ च 'कसायदंडकट्ठ' एतावान् पाठो नास्ति २. ४ (अ, क, ख); वज्झो (चू)।
व्याख्यातः । सूत्राकृतांगे (२।२।५८) पि एता३. पावे चंडे रुद्दे खुद्दे असमिक्खियकारी लोहित- दृशे आलापके न दृश्यतेऽसौ पाठः । उक्ता__ पाणी साहसिए (ता)।
दर्शेषु 'अब्भंगण वण्णग' एते पदे न दृश्येते; ४. कूड (अ, क, ख); कवड (ता); कूडकवड चूणौं वृत्तौ च एते व्याख्याते स्तः । सूत्रकृतांगे (सू० २।२।५८) ।
'अब्भंगण' पदं न दृश्यते । 'ता' प्रतौ 'कषाय' ५. सातिसय (चू)।
पदं विद्यते-हाणमद्दणअब्भंगणवण्णगकषाय । ६. दचरिया (अ); दुप्परिच्चया दुचरिया (क); १४. 'सगड' पदादारभ्य 'कुडमाणाओ' इति पर्यन्त दुप्परिच्चया दुच्चरिया (ख)।
पाठश्चूणों नास्ति व्याख्यातः । ७. दुव्वदा (अ, क, ख)।
१५. जुग (अ, ख)। ८. प्रयुक्तादर्शषु 'चंडा' इत्यादीनि 'दुप्पडियानंदा' १६. संदमाणिया (ख); X (ता)।
इत्यन्तानि पदानि बहवचनान्तानि दृश्यन्ते । १७. भोगभोयण (सू० २।२।५८)। वत्तौ चणौं च तानि एकवचनान्तानि १८. जावज्जीवाए असमिक्खियकारी (अ, क, व्याख्यातानि ।
ख); चूणौ वृत्तौ च नास्ति । व्याख्यातोऽसौ ६. 'निस्सीले' इत्यारभ्य ‘असाहू' इत्यन्ताः शब्दाः पाठस्तथा 'साहस्सिओ' इति पदस्य असमीचूणौं न व्याख्याताः।
क्षितकारी इत्यर्थश्चूणौं वृत्ती च लभ्यते, तेन १०. अत्र 'ता' प्रतौ संक्षिप्तपाठो विद्यते-एवं जाव
प्रयुक्तादर्शषु विद्यमानोपि पाठान्तरत्वेन स्वीमिच्छादसणसल्लाओ।
कृतः । ११. सू० २।२।५८ ।
१६. ४ (अ, ख)। १२. अप्पडिविरते (ता) सर्वत्र ।
२०. मुत्तिका (ता)। १३. कसायदंडकट्ठण्हाणमद्दण (अ, क, ख); चूणौं २१. ४ (अ, क, ख)।
पा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org