SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ छट्टा दसा १. सुयं से आउ ! तेणं भगवया एवमक्खातं - इह खलु थेरेहिं भगवंतेहि एक्कारस उवासगप डिमाओ पण्णत्ताओ ।। २. करा खलु ताओ थेरेहिं भगवंतेहि एक्कारस उवासगपडिमाओ पण्णत्ताओ ? ३. इमाओ खलु ताओ थेरेहिं भगवंतेहिं एक्कारस उवासगपडिमाओ पण्णत्ताओ, तं जहा ૪૪૦ وا अरियावादी यावि भवति - नाहियवादी नाहियपणे नाहियदिठ्ठी, नो सम्मावादी, नो नितियावादी, नसंति-परलोगवादी, णत्थि इहलोए णत्थि परलोए णत्थि माता णत्थि पिता णत्थि अरहंता णत्थि चक्कवट्टी णत्थि बलदेवा णत्थि वासुदेवा' णत्थि सुक्कडदुक्कडाणं फलवित्तिविसेसो, जो सुचिण्णा कम्मा सुचिण्णफला भवंति णो दुचिणा कम्मा दुचिण्णफला भवंति, अफले कल्लाणपावए, णो पच्चाति जीवा, त्रियादि । णत्थि सिद्धी । से एवंवादी एवंपण्णे एवंदिट्ठी एवंछंद रागमभिनिविट्ठे * यावि भवति । १. वासुदेवा नत्थि नरया नत्थि नेरइया ( अ, क, ख, ता); असौ पाठः प्रयुक्तादर्शेषु लिखितोस्ति, वृत्तौ च व्याख्यातोस्ति, तथापि अस्माभिरसौ पाठान्तरत्वेन स्वीकृतः । असौ चूण नास्ति व्याख्यातः तथा अस्मिन्नेवालापके 'नत्थि निरयादि ४' इति पाठो विद्यमानोस्ति, तथा च क्रियावादिप्रकरणे 'अत्थि वासुदेवा' इति पाठानन्तरं एतादृश: पाठो नास्ति । अस्य यदि मूले स्वीकारः स्यात् तदा द्विरुक्तता भवेत् तेनासौ पाठान्तरत्वेन स्वीकृतः । सेय भवति महिच्छे महारंभ महापरिग्गहे अहम्मिए अहम्माणुए अहम्मसेवी अहम्मिट्ठे अधम्मक्खाई अधम्मरागी' अधम्मपलोई अधम्मजीवी अधम्मपलज्जणे अधम्मसीलसमुदाचारे, अधम्मेणं चेव वित्ति कप्पेमाणे विहरइ, 'हण' 'छिंद' Jain Education International २. सुकड (ता) । ३. आदर्शषु 'निरयादि' इति पदानन्तरं 'ह्न' इति संकेतो वर्तते । असौ चतुः संख्या सूचकोस्ति । वृत्तिकृता लिखितम् — अत्र 'ह्व' शब्दोपादानात् नारकास्तिरश्चौ नरा देवाश्चत्वारो ग्राह्याः । ४. रागभिणिविट्ठे ( अ ) ; रागाभिणिविट्ठे (क); छंद रागमभिणिविट्ठे ( ख ) ; णिव्विट्ठे (ता); वृत्तौ ' एवं छंदरागे त्ति' लभ्यते । ५. X ( अ, चू) । ६. अधम्मरज्जणे (चू); अधम्मपजणे (वृपा) । For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy