SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ ४३४ दसामओ १६. से किं तं सुतविणए ? सुतविणए चउविहे पण्णत्ते, तं जहा-सुतं वाएति, अत्थं ___वाएति, हियं वाएति, निस्सेसं वाएति । से तं सुतविणए॥ १७. से किं तं विक्खेवणाविणए ? विक्खेवणाविणए चउविहे पण्णत्ते, तं जहा अदि दिट्ठपुव्वगताए' विणएत्ता भवति, दिट्ठपुव्वगं साहम्मियत्ताए विणएत्ता भवति, चुयं' धम्माओ धम्मे ठावइत्ता' भवति, तस्सेव धम्मस्स हियाए सुहाए खमाए निस्सेसाए अणुगामियत्ताए अब्भुठेत्ता भवति । से तं विक्खेवणाविणए । १८. से किं तं दोसनिग्घायणाविणए ? दोसनिग्घायणाविणए चउविहे पण्णत्ते, तं जहा कुद्धस्स कोहं विणएत्ता भवति, दुट्ठस्स दोसं णिगिण्हित्ता भवति, कंखियस्स कंखं छिदित्ता भवति, आया सुप्पणिहिते यावि भवति । से तं दोसनिग्घायणाविणए । अंतेवासिस्स विणयपडिवत्ति-पदं १६. तस्सेवं गुणजातीयस्स अंतेवासिस्स इमा चउविवहा विणयपडिवत्ती भवति, तं जहा-उवगरणउप्पायणया, साहिल्लया, वण्णसंजलणता, भारपच्चोरुहणता ।। २०. से किं तं उवगरणउप्पायणया ? उवगरणउप्पायणया चउन्विहा पण्णत्ता, तं जहा अणप्पण्णाई उवगरणाइं उप्पाएत्ता भवति, पोराणाई उवगरणाइं सारक्खित्ता भवति संगोवित्ता भवति, परित्तं जाणित्ता पच्चुद्धरित्ता भवति, अहाविधि संविभइत्ता भवति । से तं उवगरणउप्पायणया ॥ २१. से किं तं साहिल्लया ? साहिल्लया चउव्विहा पण्णत्ता, तं जहा-अणलोमवइसहिते यावि भवति, अणुलोमकायकि रियता, पडिरूवकायसंफासणया, सव्वत्थेसु अपडि लोमया । से तं साहिल्लया ॥ २२. से किं तं वण्णसंजलणता ? वण्णसंजलणता चउव्विहा पण्णत्ता, तं जहा-आहा तच्चाणं वण्णवाई भवति, अवण्णवाति पडिहणित्ता भवति, वण्णवाति अणवहइत्ता भवति, 'आया वुड्ढसेवी' यावि भवति । से तं वण्णसंजलणता॥ २३. से किं तं भारपच्चोरुहणता ? भारपच्चोरुहणता चउव्विहा पण्णत्ता, तं जहा-असंग हियपरिजणं संगहित्ता भवति, सेहं आयारगोयरं गाहित्ता भवति, साहम्मियस्स गिलायमाणस्स अहाथामं वेयावच्चे अब्भुठेत्ता भवति, साहम्मियाणं अधिकरणंसि" १. अदि8 वाएति (अ, क, ख, ता, वृ); अदिट्ठ- ५. साहल्लता (ता)। धम्म (चू)। ६.रुभणता (ता)। २. गत्ताए (अ, ख, ता); दिट्ठधम्मताए (चू)। ७. आधा० (अ); अधा० (ख, ता)। ३. दिट्ठपुव्वगं सहेतुतं (अ, क, ख); चूणौ वृत्तौ ८. अवण्णवादि (ता) । च व्याख्यातः पाठः स्वीकृतोस्ति । अर्थसमी- ६. आयवुड्डो० (अ, क, ख)। क्षया स एवात्र संगतः प्रतीयते । आदर्शषु असौ १०. वेत्तावच्चे (अ, ता)। पाठभेद: कस्याश्चिभिन्नवाचनायाः दृश्यते। ११. अहिगरण सि (ता)। ४. ठावेत्ता (ता)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy