SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ ३७४ अणुओगदाराई एगमेगं वालग्गं अवहाय जावइएणं कालेणं से पल्ले ‘खीणे नीरए निल्लेवे" निदिए भवइ । से तं सुहुमे अद्धापलिओवमे। गाहा एएसिं पल्लाणं, कोडाकोडी भवेज्ज दसगुणिया । तं 'सुहुमस्स अद्धासागरोवमस्स" एगस्स भवे परीमाणं ॥१॥ ४३२. एएहिं सुहुमअद्धापलिओवम'-सागरोवमेहि किं पओयणं ? एएहिं सुहुमअद्धापलि ओवम-सागरोवमेहि नेरइय-तिरिक्खजोणिय-मणुस्स-देवाणं आउयाई मविज्जति ।। ४३३. नेरइयाणं भंते ! केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहण्णेणं दसवास सहस्साई, उक्कोसेणं तेत्तीसं सागरोवमाइं। 'जहा पण्णवणाए ठिईपए सव्वसत्ताणं । से तं सुहमे अद्धापलिओवमे । से तं अद्धापलिओवमे ॥ १. ४ [क]। २. सुहुमद्धदहिस्स उ (क)। ३. सुहुमेहिं अद्धा (ख, ग)। ४. मणूस (ख, ग)। ५. आउयं (ख, ग)। ६. अत्र संक्षिप्तवाचनायाः पाठः स्वीकृतोस्ति । विस्तृतवाचनायाः विषयः मूलतः प्रज्ञापनायाः [पद ४] प्रतिपाद्योस्ति, अत्र स प्रासङ्गिक एव । तेनात्र संक्षिप्तवाचना पर्याप्ता परिभाव्यते । 'ख, ग' प्रत्योः मलधारिहेमचन्द्रवृत्तौ च विस्तृतवाचना लभ्यते, सा चेत्थम्-रयणप्पभापुढविणेरइआणं भंते! केवतिअं काल ठिती पण्णत्ता ? गोयमा! जहन्नेणं दसवाससहस्साई, उक्कोसेणं एक्कं सागरोवमं । अपज्जत्तगरयणप्पभापुढविनेरइआणं भंते! केवइअं कालं ठिती पण्णत्ता ? गोयमा! जहन्नेण वि अंतोमुहत्तं, उक्कोसेण वि अंतोमुहत्तं । पज्जत्तगरयणप्पभापुढविनेरइआणं भंते! केवइअं कालं ठिती पण्णत्ता ? गोयमा! जहन्नेणं दसवाससहस्साई अंतोमुहुत्तूणाई, उक्कोसेणं एक्कं सागरोवमं अंतोमुहुत्तूणं । सक्करप्पभापूढविनेरइआणं भंते! केवइअं कालं ठिती पण्णत्ता ? गोयमा! जहन्नेणं एक्कं सागरोवमं, उक्कोसेणं तिण्णि सागरोवमाई । एवं सेसपुढवीसु पुच्छा भाणियव्वा । वालुयप्पभापुढविनेरइआणं जहन्नेणं तिण्णि सागरोवमाइं, उक्कोसेणं सत्त सागरोवमाइं। पंकप्पभापुढविनेरइयाणं जहन्नेणं सत्त सागरोवमाई, उक्कोसेणं दस सागरोवमाइं। धूमप्पभापुढविनेरइयाणं जहन्नेणं दस सागरोवमाइं, उक्कोसेणं सत्तरस सागरोवमाइं । तमापुढविनेरइयाणं जहन्नेणं सत्तरस सागरोवमाइं, उक्कोसेणं बावीसं सागरोवमाइं । तमतमापुढविनेरइयाणं जहन्नेणं बावीसं सागरोवमाइं, उक्कोसेणं तेत्तीसं सागरोवमाई। असुरकुमाराणं भंते! केवतिअं कालं ठिती पण्णत्ता ? गोयमा! जहन्नेणं दस वाससहस्साइं, उक्कोसेणं सातिरेग सागरोवमं । असुरकुमारीणं भंते! केवतिअं कालं ठिती पण्णत्ता ? गोयमा ! जहन्नेणं दस वाससहस्साइं, उक्कोसेणं अद्धपंचमाइं पलिओवमाई। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy