________________
३७२
अणुओगदाराई
४२४. से किं तं सुहुमे उद्धारप लिओ मे ? सुहुमे उद्धारपलिओवमे से जहानामए पल्ले सिया - जोयणं आयाम - विक्खंभेणं, जोयणं 'उड्ढं उच्चत्तेणं", तं तिगुणं सविसेसं परिक्खेवेणं; से णं पल्ले
गाहा
एगा हिय - बेया हि तेयाहिय, उक्कोसेणं सत्तरत्तपरूढाणं । सम्मट्ठे सन्निचिते, भरिए वालग्गकोडीणं ॥ १॥
तत्थ णं एगमेगे वालग्गे असंखेज्जाई खंडाई कज्जइ' । ते णं वालग्गा दिट्ठीओगाहणाओ' असंखेज्जइभागमेत्ता 'सुहुमस्स पणगजीवस्स" सरीरोगाहणाओ असंखेज्जगुणा' । तेणं वाग्गेनो अग्गी डहेज्जा, नो वाऊ हरेज्जा, नो कुच्छेज्जा", नो पलिविद्धंसेज्जा, नो पूइत्ताए हव्वमागच्छेज्जा । तओ णं समएसमए एगमेगं वालग्गं अवहाय जावइएणं कालेणं से पल्ले खीणे नीरए निल्लेवे """ निट्ठिए भवइ । सेतं सुमे उद्धारप लिओ मे ।
गाहा
एएसि पल्लाणं, कोडाकोडी हवेज्ज दसगुणिया ।
तिं सुहुमस्स उद्धारसागरोवमस्स" एगस्स भवे परीमाणं ॥ १ ॥ ४२५. एएहिं सुहुमउद्धारपलिओवम-सागरोवमेहिं किं पओयणं ? एएहि सुहुमउद्धारपलिओबम- सागरो मेहिं दीव- समुद्दाणं उद्धारो घेप्पइ ॥
४२६. केवइया णं भंते! दीव-समुद्दा उद्धारेणं पण्णत्ता ? गोयमा ! जावइया णं अड्ढाइज्जाणं उद्धारसागरोवमाणं उद्धारसमया" एवइया णं दीव-समुद्दा उद्धारेणं पण्णत्ता । से तं सुहुमे उद्धारपलिओवमे । से तं उद्धारप लिओ मे ॥
४२७. से किं तं अद्धाप लिओ मे ? अद्धापलिओवमे दुविहे पण्णत्ते, तं जहा - हुमे य वावहारिए य ॥
४२८. तत्थं णं जेसे सहमे से ठप्पे ॥
४२६. तत्थ णं जेसे बावहारिए: से जहानामए पल्ले सिया - जोयणं" आयाम - विक्खंभेणं, जोयणं ‘उड़्ढ उच्चत्तेणं", तं तिगुणं सविसेसं परिक्खवेणं, से णं पल्ले "—
१. उब्वेहेणं ( ख, ग ) ।
Jain Education International
7
२. X ( क ) ।
३. आहिअ जाव ( ख, ग ) ।
४. जाव ( क ) ।
५. कीरइ ( क ) ।
६. दिट्ठीणं ओगा ( ख, ग ) ।
७. सुहुमपणगजीवस्स (नू) ।
८. असंखेज्जगुणा बायरपुढविक्काइयपज्जत्तसरीरपमाणा (चू ) । वृत्तिकृद्भ्यामस्य पाठस्य वृद्धवादत्वेन उल्लेखः कृतोस्ति ।
६. वालग्गा (क, ख, ग ) ।
१०. कुहेज्जा ( ख, ग ) ।
११. जाव ( क ) |
१२. सागरोवमस्स उ ( क ) ।
१३. उद्धारसुहुमसमया ( क ) ।
१४. अत: 'पलिविद्धंसेज्जा' पर्यन्तं 'क' प्रतौ 'जाव'
इति पदं विद्यते ।
१५. उब्वेहेणं ( ख, ग ) । १६. x ( क ) ।
For Private & Personal Use Only
www.jainelibrary.org