SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ ३७२ अणुओगदाराई ४२४. से किं तं सुहुमे उद्धारप लिओ मे ? सुहुमे उद्धारपलिओवमे से जहानामए पल्ले सिया - जोयणं आयाम - विक्खंभेणं, जोयणं 'उड्ढं उच्चत्तेणं", तं तिगुणं सविसेसं परिक्खेवेणं; से णं पल्ले गाहा एगा हिय - बेया हि तेयाहिय, उक्कोसेणं सत्तरत्तपरूढाणं । सम्मट्ठे सन्निचिते, भरिए वालग्गकोडीणं ॥ १॥ तत्थ णं एगमेगे वालग्गे असंखेज्जाई खंडाई कज्जइ' । ते णं वालग्गा दिट्ठीओगाहणाओ' असंखेज्जइभागमेत्ता 'सुहुमस्स पणगजीवस्स" सरीरोगाहणाओ असंखेज्जगुणा' । तेणं वाग्गेनो अग्गी डहेज्जा, नो वाऊ हरेज्जा, नो कुच्छेज्जा", नो पलिविद्धंसेज्जा, नो पूइत्ताए हव्वमागच्छेज्जा । तओ णं समएसमए एगमेगं वालग्गं अवहाय जावइएणं कालेणं से पल्ले खीणे नीरए निल्लेवे """ निट्ठिए भवइ । सेतं सुमे उद्धारप लिओ मे । गाहा एएसि पल्लाणं, कोडाकोडी हवेज्ज दसगुणिया । तिं सुहुमस्स उद्धारसागरोवमस्स" एगस्स भवे परीमाणं ॥ १ ॥ ४२५. एएहिं सुहुमउद्धारपलिओवम-सागरोवमेहिं किं पओयणं ? एएहि सुहुमउद्धारपलिओबम- सागरो मेहिं दीव- समुद्दाणं उद्धारो घेप्पइ ॥ ४२६. केवइया णं भंते! दीव-समुद्दा उद्धारेणं पण्णत्ता ? गोयमा ! जावइया णं अड्ढाइज्जाणं उद्धारसागरोवमाणं उद्धारसमया" एवइया णं दीव-समुद्दा उद्धारेणं पण्णत्ता । से तं सुहुमे उद्धारपलिओवमे । से तं उद्धारप लिओ मे ॥ ४२७. से किं तं अद्धाप लिओ मे ? अद्धापलिओवमे दुविहे पण्णत्ते, तं जहा - हुमे य वावहारिए य ॥ ४२८. तत्थं णं जेसे सहमे से ठप्पे ॥ ४२६. तत्थ णं जेसे बावहारिए: से जहानामए पल्ले सिया - जोयणं" आयाम - विक्खंभेणं, जोयणं ‘उड़्ढ उच्चत्तेणं", तं तिगुणं सविसेसं परिक्खवेणं, से णं पल्ले "— १. उब्वेहेणं ( ख, ग ) । Jain Education International 7 २. X ( क ) । ३. आहिअ जाव ( ख, ग ) । ४. जाव ( क ) । ५. कीरइ ( क ) । ६. दिट्ठीणं ओगा ( ख, ग ) । ७. सुहुमपणगजीवस्स (नू) । ८. असंखेज्जगुणा बायरपुढविक्काइयपज्जत्तसरीरपमाणा (चू ) । वृत्तिकृद्भ्यामस्य पाठस्य वृद्धवादत्वेन उल्लेखः कृतोस्ति । ६. वालग्गा (क, ख, ग ) । १०. कुहेज्जा ( ख, ग ) । ११. जाव ( क ) | १२. सागरोवमस्स उ ( क ) । १३. उद्धारसुहुमसमया ( क ) । १४. अत: 'पलिविद्धंसेज्जा' पर्यन्तं 'क' प्रतौ 'जाव' इति पदं विद्यते । १५. उब्वेहेणं ( ख, ग ) । १६. x ( क ) । For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy